SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ २४ ......नन्दनवनकल्पतरु: २..... संस्था-यायेष वृत्तान्तो निराकरणार्थं निवेदितः । ततोऽपि यदा न सन्तोषकारकः प्रत्युत्तरो लब्धस्तदाऽन्ततोगत्वा पूज्यशासनसम्राड् गुरुभगवतां चरणमाश्रितवन्तः। एतादृशं कुत्सिताचरितं तेभ्यः श्रुत्वा खिन्नहृदयै गुरुभगवद्भिस्ते आश्वस्ताः । पश्चात् तत्त्वविवेचकसभासत्कान् सभ्यानाहूय ज्ञापितः सर्वो वृत्तान्तः । गढबोळ-ग्रामवासिभिः श्रावकैः सह वकीलं प्रेषितुं तैर्निणीतम् । सोऽपि चतुर आसीत् । युरोपदेशीयं वेषं परिधाय सार्धं च द्वौ बलवत्पुरुषौ नीत्वा तत्र ग्रामे गतः । सर्वं च निरीक्ष्योदयपुरस्य राज्ञः पुरस्तेन रावा कृता । राज्ञाऽपि सत्यं ज्ञात्वाऽऽदिष्टं यद् - ‘कस्मैचिदपि जिनमन्दिरे स्थानं न देयम् । कोऽपि यदि तत्र स्थास्यति तर्हि स राजदण्ड प्राप्स्यति ।' एवं तत्स्थानादुपद्रवो निवारितः। ____ एतत्परिचयमनुसृत्यैवैकदा तैः श्रावकैः पूज्यचरणा विज्ञप्ताः- ‘भगवन् ! विभूषयतु भवानस्माकं क्षेत्रम् । गुरुभगवन्तोऽपि क्षेत्रस्पर्शनया कदाचित्तत्र गताः। तत्राऽऽसीत् झीलवाडा नामकं ग्रामम् । तत्र च पञ्चाशद् गृहाणि ओसवालज्ञातीयानां श्रावकाणामासन् । किन्तु सर्वे तेरापंथे सम्मिलिता आसन् । प्राचीनजिनमन्दिरमपि तत्रोपेक्षितमेवाऽतिष्ठत् । तद्ग्रामे एव प्रथम पूज्यपादाः स्थिरतामबीभजन् । तत्रस्थः ठक्कुरोऽपि तेषां प्रथमेनैव दर्शनेन प्रभावितोऽभूत् । नित्यं-तत्प्रसादाङ्गणे एव सुधामधुरया गिरा पूज्यैरुपदिष्टा जनाः। युक्तिप्रयुक्तिपूर्वकं मूर्तिपूजाऽपि प्रतिपादिता । कुतूहलवशादेव केवलं श्रोतुमागच्छन्तो जना अपि सयुक्तिकं तच्छुत्वा जिनप्रतिमायां श्रद्धावन्तोऽभूवन् । षट्चत्वारिंशत्कुटुम्बैस्तु पुनः श्रावकत्वं प्रतिपन्नम् । एवं ग्रामं ग्रामं विहृत्य मूर्तिपूजायाः परमात्मनश्च सत्यमार्गस्य स्थापना तत्रभवद्भिः कृता ।। अत्र विशेषस्त्वेतावानेव यन्न कुत्राऽपि तैः स्वकीयं महत्त्वं स्थापितम् । सर्वजनान् सत्यं सन्मार्गं च निदर्श्य वायुवनिर्बन्धमेव विहृतवन्तस्ते। एवं मरुधरप्रदेशेऽपि ते धर्मस्योद्योतं चक्रुः । अधर्मात् पापाचरणाच्च ररक्षुर्जनाः । - - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521002
Book TitleNandanvan Kalpataru 1999 00 SrNo 02
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year1999
Total Pages100
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy