SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ . नन्दनवनकल्पतरुः २....... सङ्घेषु तीर्थेषु च प्रवर्तमानायाः प्रतिकूलताया निवारणं, सङ्घे ज्ञातौ च परस्परं कस्मादपि कारणवशादुपस्थितानां क्लेशानां प्रशमनमेव च तेषां विचरणस्य हेतुत्वेन ववृते । २३ तत्काले मरुधरप्रदेशाः तेरापंथसम्प्रदायस्य साधूनां प्रभावेण प्रभाविता आसन् । गढबोळग्रामे एकदा ते साधव आगताः । जिनालये एव तैः स्थानं गृहीतम् । बहुषु ग्रामेषु तपागच्छीय श्रावका अपि तैः प्रभावितः सन्तस्तानेवाऽनुसरन्त आसन् । स्वल्प प्रमाणा एव स्थितास्तत्र जिनपूजकाः श्रावकाः । ते साधवोऽपि तेभ्य एवमुपदिशन्ति स्म यद् - यथा पाषाणमय्या गोः स्तनेभ्यो न दुग्धं निःसरति तथैव पाषाणमयीयं प्रतिमाऽपि न वो लाभाय । यद्यश्रद्धेयं प्रतिभासेतेदं वचनं तर्ह्येतासु प्रतिमासु कीलकप्रहारेण परीक्षध्वं यद् विद्यते - ऽस्मिन् जीवो न वा ? ।' अज्ञानत्वेन तैः श्रावकैरपि स्वीकृतमेतद्वचनम् । 6 अज्ञानेषु पक्षजडेषु मुग्धजनेषु च वर्तते विवेकस्य सर्वथा अभावः । अपि च पक्षाssग्रहिणो जना:- साधवो वाऽन्ये वा स्वोत्कर्षलालसया स्वकीयं वर्चस्वं स्थापयितुं तादृशानां मुग्धजनानां तद्विवेकाभावमुपयुञ्जाना दृश्यन्ते । लोकेषु धर्मश्रद्धामुपेक्ष्य पक्षरागं पक्षाऽऽग्रहं वा जनयितुं दृढीकर्तुं वा उपायाः प्राक्कालादेव प्रवर्त्तमानाः सन्ति । स्वकीयसाधुताया भगवत्छासनस्य चोद्योतात् स्वोत्कर्षस्याऽधमेच्छा एव यत्र प्राधान्येन वर्त्तेत स एवैतादृशं दुष्कर्मा - ssचरितुमुद्यते । अत्राऽपि तैरज्ञानजीवैर्न केवलं स्वीकृतं तेषां वचनमपि तु तदनुरूपं कीलकप्रहारस्वरूपं निकृष्टं कार्यं कृतमपि । श्रीशान्तिनाथजिनेन्द्रस्य प्रतिमायां द्विपञ्चाशत् प्रहाराः कृताः । एतादृशं दुष्कृतं कारयित्वा साधवो विहृताः । Jain Education International आसन् तत्र केचित् श्रद्धालवः श्रावकाः किन्त्वल्पबलत्वान्न किमपि प्रतिकर्त्तुं समर्था अभवन् । तैः समीपवर्त्तिग्रामस्थसङ्घेभ्य एषा वार्ता ज्ञापिता, किन्तु न किञ्चिद् भूतम् । पश्चाच्च अहम्मदावादस्थश्री आणंदजीकल्याणजी For Private & Personal Use Only www.jainelibrary.org
SR No.521002
Book TitleNandanvan Kalpataru 1999 00 SrNo 02
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year1999
Total Pages100
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy