________________
......नन्दनवनकल्पतरुः २......
शालायाः स्थापनं कृतम् । प्रौढवयस्कजनानां कृते च 'जैनतत्त्वविवेचकसभा' इत्याख्या संस्थाऽपि संस्थापिता।
न केवलं श्रावकवर्गे एव किन्तु साधुसमुदायेऽपि तैर्ज्ञानस्य यज्ञ एवाऽऽरब्धः। स्वयमेव तेऽनुशिष्ट्या शिष्यानध्यापयन्तः स्वाध्यायादिषु च सततं प्रेरयन्ति स्म ।
तेषां शिष्या अपि ज्ञानेन परिणताः कदाग्रहमुक्ता एवाऽभवन् अत एव च तैः शिष्यैर्न कदाचिदपि केऽपि विवादा उत्थापिताः । अन्येभ्यः सकाशादुत्थिता विवादास्तु तैः शमिताः किन्तु न पुरोभूय कदापि समर्थिताः । कदाग्रहमुक्तस्यैव ज्ञानस्याऽत्र मूल्यं वर्तते स्म । यस्मादाग्रहा उद्भवन्ति न तद् ज्ञानं किन्तु ज्ञानाभास एव । अत्र नाऽऽसीत् कोऽप्यवकाशो ज्ञानाभासाय ।
तेषां पूज्यानां ध्येयं न केवलं साधूनां सङ्ख्याया वृद्धिः किन्तु साधुत्वविकासे एव ते बद्धलक्ष्या आसन् । 'सर्वं परित्यज्य ये स्वस्याऽऽश्रयं स्वीकुर्वन्ति तत्तु स्वात्मकल्याणार्थमेव । एतादृशं संयमजीवनं प्राप्य ज्ञानं च समाऽपि यदि विवादादिषु ते रमेरन् आग्रहिणो वा भवेयुस्तर्हि ते स्वस्याऽहितेन सह सङ्घस्य शासनस्य चाऽहितमेव कुयुः' अत एव ज्ञानाभ्यासेन सह गुणविकासमपि ते सततं निरीक्षन्ते स्म । विहरणकालेऽपि नित्यं नैकशतश्रावका वन्दनार्थमायान्ति स्म तथापि वसतिं प्राप्य स्वयं साधून नीत्वा वृक्षस्याधस्तले उपविश्याऽध्यापयन्ति स्म । ____वर्तमानकाले साधुसमुदयेऽध्ययनाध्यापनादिक्षेत्रे यत्किंरूपापि प्रवृत्तिदृश्यते तदुपकारोऽपि तेषामेव भगवतामस्ति । सुषुप्तां ज्ञानसाधनां चेतनवती कृता तैर्भगवद्भिः। ____ अपरं च प्राचीनहस्तलिखितग्रन्थानां संरक्षणार्थ मधुमती-स्तम्भतीर्थअहम्मदावादादिषु स्थलेषु तेषां पूज्यानां प्रेरणया चित्कोषा अपि निर्माणमाप्ताः । हेमचन्द्राचार्य -हरिभद्रसूरि-महोपाध्याययशोविजयादिमहापुरुषाणां ग्रन्थानां सुचारुप्रकाशनार्थं “जैनग्रन्थ प्रकाशक सभा' इति संस्था स्थापिता । अनेकग्रन्थरत्नानि च संशोध्य प्रकाशितानि । स्वयमपि नैकग्रन्थान् ग्रन्थानां
-
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org