SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ Pres e nter कथा ॥ बादरायणसम्बन्धः ।। -मुनिकल्याणकीर्तिविजयः वैक्रमे दशमशताब्दे मालवदेशे न्यायान्यायक्षीरनीरविवेचनहंसः परमविद्वत्तासमलङ्कृत उदारहृदयोऽत्यन्तसज्जनो भोजाभिधानो राजा राज्यं चकार। तस्य सदसि बहवः पण्डिता आसन् । एतेषु कविप्रकाण्डं श्रीकालिदासोऽशिरोमणीयत । स परहृदयाविद्भिर्महाथैश्च काव्यैर्नृपमनो मोदयमान: तस्य पूर्णप्रीतिभाजनं बभूव। दिनानुदिनं भोजस्य स्नेहो तस्मिन् ववृधे । ततश्च द्वावपि परमसुहत्तां भेजतुः।। अथ राजा सदैव कालिदासेन सह विजहार, सुभाषितकाव्यादिविनोदेन च समयाकरोति स्म । अन्यदा वासन्तदिने श्रीभोजभूपो महाकविना सह वनविहाराय जगाम । सौरभऋतुत्वात् वनराजय: पूर्णतया विकस्वरा आसन्। तौ द्वावपि प्राकृतिक सौन्दर्यस्याऽतीवरसिकौ कालमवज्ञाय रथारूढौ सन्तौ बहुदूरं गतवन्तौ, अस्तमये च ज्ञातवन्तौ यदावां सुदूरमागतौ। “ यद्यधुना धारां प्रति गच्छेव तयध्वन्येव रात्रिर्भवेत्, तमसि च मार्गोऽपि न विलोक्येते” ति कालिदास उवाच। राजा स्माऽऽह - " किं कर्तव्यमधुना कविवर्य! ?" कालिदासः - “स्वामिन्! अत्राऽन्तिके ग्रामं सम्भावयामि। यत: बुक्कतां शुनां शब्दा: श्रूयन्ते।” इत्यवदत् , “चलतु भवान् , रात्रिं तत्रैव गमयिष्याव:” इत्यन्वरौत्सीच्च। " किन्तु कविराज! तत्राऽऽवां कस्य गृहे रात्रिवासं करिष्याव: ? तत्राऽस्माकं न कोऽपि जानाती"ति पृष्टम्। तदा कालिदासोऽवक् - “महाराज! बुद्धिचातुर्येण वाङ्माधुर्येण चाऽज्ञातोऽपि मित्रीक्रियेत ।" “तर्हि रथमग्रे प्रस्थापय । अद्यतनी रात्रिं त्वत्कृतसखगृहे निवत्स्यावः।” इति भोजराजो बभाण। ८० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521001
Book TitleNandanvan Kalpataru 1999 00 SrNo 01
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year1999
Total Pages92
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy