________________
कथा
॥ झेनकथा ॥
-मुनिधर्मकीर्तिविजयः
कस्मिंश्चित् नगरे सुवर्णासक्त एकः 'चाइनामा जनोऽवसत् । तस्य येन केनाऽपि प्रकारेण सुवर्णप्राप्तेर्लालसाऽऽसीत्। ___ एकदा पण्यवीथिकायां भ्रमन् स्वर्णकारापणमपश्यत् । ततः स सर्वेषु जनेषु पश्यत्स्वेव स्वर्णकारस्य सर्वं सुवर्णं चोरयित्वाऽनश्यत् । किन्तु त्वरितमेव स ग्रामजनै रक्षकैश्च बन्दीकृतः।
तत आरक्षकेण पृष्टं - " भो! प्रभूतलोकमध्ये त्वं कथं स्वर्णं चोरयितुं प्रायतेथा: ? ”
तदा तेन कथितं- “ तदाऽहं केवलं सुवर्णमेवाऽपश्यं, न त्वन्यत्किमपि । अतोऽहं सुवर्ण गृहीत्वाऽनश्यम्।” बोध: - “धर्ममाराधयद्भिरस्माभिरपि सर्वमन्यत् विस्मृत्य धर्मार्थमेव यतितव्यम्।”
७९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org