________________
एतच्छुत्वा कुपितो ब्राह्मण उवाच - “ भो! न त्वेतत् वाल्मीकिरामायणं नाऽपि तुलसीरामायणम्। तर्हि कीदृग् रामायणमेतत् ? ___ तदा तेनाऽपि प्रातिवेश्मिकेनाऽऽक्रोशपूर्वं कथितं - “ब्राह्मण! एतत्तु तक्रयोग्यं रामायणम् । एतादृग् रामायणमेवाऽल्पतक्रस्य मूल्यम् ।”
७८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org