SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ एतादृशहिंसातो निवृत्तिरेवाऽहिंसा इति कथ्यते। यतनाऽहिंसा। जिनाज्ञापालनमहिंसा। उपयोगोऽहिंसा। अप्रमादोऽहिंसा। यदि कस्मिन्नपि प्रवृत्तिकाले मनसि-हृदये यतनाभावो वर्तेत तर्हि कर्म-बन्धो न भवेत्। सार्धशतगाथात्मकस्तवने वाचकश्रीयशोविजयोऽप्याहयतनाभावे न कर्मबन्धः। एवं यतनावानात्मा हिंसापकै मलिनो भवति । यतनारहिता शुद्धप्रवृत्तिरपि शून्यफला वन्ध्योपमा च कथिता। यतना पापनाशिका। यतना मोक्षमार्गसाधनी। यतना सजनसहचरी। संयमिन आत्मान एवैतादृश्या यतनाया: पालनं कर्तुं समर्था भवन्ति। ततो ग्रन्थकारेणाऽहिंसाया पश्चाद् द्वितीयो भेद: संयमो वर्णितः। सम्यक् प्रकारेणेन्द्रियादीनां दमनं - नियमनं संयमः। चित्ते वर्तमानानामशुभवृत्तीनां निरोध: संयमः। अपेक्षया संयम: संवरतत्त्वस्यैवभेदोऽस्ति। ततोऽभिनवकर्मणां रोधनमपि संयमः। स संयम: सप्तदशविधोऽस्ति। प्राणातिपात-मृषावाद-अदत्तादान-मैथुन-परिग्रहस्वरूपाश्रवाद्विरमणं, पञ्चानामिन्द्रियाणां निग्रहः, कषायचतुष्कविजय: , मनोदण्ड - वचनदण्ड - कायदण्डेभ्यो विरतिः। यत्राऽहिंसा संयमश्च तत्र तपोऽस्त्येव, एतेषां परस्परमविनाभावित्वात् । ततस्तृतीये भेदे तप: कथितम्। ૨. કર્મબંધ નહીં જયણાભાવે, ઢાળ૪-૭દોઢસોગાથાનું સ્તવના ६७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521001
Book TitleNandanvan Kalpataru 1999 00 SrNo 01
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year1999
Total Pages92
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy