________________
अनया सर्वोत्तमसम्पत्त्याऽऽकरपाण्डित्येन च सह, जनमानसं तदन्त:स्थविचारांश्च सम्पूर्णतया बोधकरी प्रज्ञावत्ता, तांश्च विचारान् निजसुधाशीतलविधायक-तार्कि कयन्त्रेण शोधयित्वा तं च जनं वात्सल्यामृतरसेन स्नपयित्वाऽनुकूलीकरणस्य विरलरचनात्मकलौकिकताऽस्मदाचार्यवरेण्यस्वभावे प्रतिपदं प्रत्यक्षीभवन्ति दृश्यते । नूनं तेऽभिनवशासनसम्राज आसन्।”
(श्रीभालचन्द्र दयाशङ्कर कवि-स्तम्भनपुर ) “कवीश्वर! जैनेषु तु श्रीनन्दनसूरिजिन्महाराजा एवाऽद्वितीया दृश्यन्ते।"
(ज्योतिर्विदाचार्यश्रीमथुराप्रसाद - काशी)
५.
“यदाऽहमहमदाबादमागतस्तदा पूज्यवर्याचार्याणां दर्शनमेव ममाऽपूर्वोपलब्धिरासीत्। सुप्रभावितोऽहं तैरस्मि। विश्वसिम्यहं यदीदृशा उदारचरिता: सरलस्वभाविनो महापुरुषा एव शासनहितं कर्तुं समर्थाः।”
(श्रीऋषभदास रांका)
“यथा ते गहनशास्त्राभ्यासित्वात् सैद्धान्तिकप्रश्नान् बुद्ध्वा तान् निराकर्तुं समर्थास्तथैव निजव्यापकव्यवहारबुद्ध्या श्रीसङ्घ धर्मशासने वोत्थितप्रश्नानां मर्म विदित्वा तानपि निराकर्तुमतीव कुशला आसन् । निजजीवने प्राप्ताया लोकप्रियताया महत्कारणमियं व्यवहारदक्षतैवाऽऽसीत् ।”
(श्रेष्ठीवर्यश्रीकस्तूरभाई लालभाई)
६०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org