SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ सामर्थ्य नाऽस्ति । यद्यप्येतदस्माकं शक्तिगोचरं नास्ति तथाऽपि यदि प्रयतेमहि तदा तत्कर्तुं क्षमामहे ।" (वीरनिर्वाणस्य पञ्चविंशशताब्दीनिमित्तमहोत्सवप्रसङ्गे ।) अथ तेषां विषये केषाञ्चिद् बहुश्रुतानां सुविश्रुतानां चाऽभिप्राया दर्श्यन्ते - “ममाऽङ्गगतमनुभवं कथयामि - तेषु मया विशालवटवृक्षस्य शीतलच्छायाऽनुभूता, निर्झरस्य निर्मलजलस्य मधुरताऽऽस्वादिता, कुटुम्बस्य पितामहस्य छत्रच्छाया तत्सान्निध्ये प्राप्ता, मातृहृदयगतं वात्सल्यं तच्चरणयोः प्राप्तं मया। एतत् सर्वं स्मृत्वा हृदयं विषण्णं भवति - अद्यप्रभृति को मे मस्तके वात्सल्यरससरसं हस्तं प्रसारयेत् ?।” (-मुनिराजश्रीशीलचन्द्रविजयजित् ) “शास्त्राभ्यासेन तैर्मध्यस्थवृत्तिः, सहिष्णुता, सर्वधर्मसमभावभावना इत्यादयोऽनेके गुणा: स्वात्मनि प्रकटिताः । मम स्मृत्यनुसारं कदाऽपि तैः साम्प्रदायिककलहो न कृतो नाऽप्येकान्तेन साम्प्रदायिकविचारणाऽऽदृता स्वीकृता वा। निजवाणी-वर्तनयो: सर्वदा स्याद्वादसिद्धान्तायैव तैरग्रस्थानं दत्तम् ।” (पण्डितवर्यश्रीबेचरदास जीवराज दोशी) “धर्मक्षेत्रे तदेवाऽन्तिमं सत्यं यद् -'यया सक्रियया राग-द्वेषौ क्षीयेते सैव यर्थाथा सत्क्रिया। सा सत्क्रिया तु देशातीता कालातीता च । कोऽपि देश: कालो वा न तद्बाधकः । स देश: कालो वा तस्याः सत्क्रियाया साधको भवेदपि किन्तु बाधकस्तु नैव भवेत् । इदं सत्यं पूज्यवर्याणां जीवने साकारीभूतं तदेव च तेषां जीवनस्पर्शिबहुश्रुतताया: कीर्तिगाथाऽभवत्। (पण्डितवर्यश्रीदलसुखभाई मालवणिया) “अपूर्वं पाण्डित्यं, उत्तमदार्शनिकता, विस्मयकरं ज्योति:-शिल्पशास्त्रयोस्तलस्पर्शि ज्ञानं, निष्प्रतिमवक्तृत्वकला, पीयूषप्रस्यन्दिनी वाणी, असाधारणा कवित्वशक्तिः, अदृष्टपूर्ववत्सलभावः, निरभिमानता, उदारता, अनाग्रह:, व्याख्याने समग्रधर्माणां रोचक-तार्किक-बुद्धिगम्य-साधक-विधायकसमन्वयः, विद्याप्रियता, गुणज्ञता, मर्मज्ञता, जैनधर्मस्य च सनातनतत्त्वानां हृदयङ्गमा व्याख्या - एषा सम्पत्तिरस्माकमाचार्यप्रवराणां प्रतिभासम्पन्नव्यक्तित्वस्याऽसामान्यलोकप्रियतामूलमासीत् । अनेनैव च कारणेन भक्तिनम्रा जैना जैनेतराश्च तान् प्रत्यभूतपूर्वतयाऽऽकृष्टाः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521001
Book TitleNandanvan Kalpataru 1999 00 SrNo 01
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year1999
Total Pages92
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy