SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ निधि-मुनि-निधि- सोम - मिते (१९७९) वर्षे श्रीस्तम्भनपुरे सूरिसम्राजां हस्तेन दीक्षामङ्गीकृत्य पूज्याचार्यवर्य श्री - विजयोदयसूरीणां शिष्यत्वं स्वीकृतम् । तन्नाम मुनिश्रीसुमित्रविज स्थापितम् । विनय-वैयावृत्त्य-शास्त्राभ्यासागमाध्ययन- निर्दोषचारित्रपालनादिगुणैस्ते उपाध्यायपदवीं प्राप्ता: । गुरुभगवता-मत्याग्रहेणाऽप्याचार्यपदवीं निषिध्य पञ्चचत्वारिंशद् वर्षाणि दीक्षां प्रपाल्य स्वसमग्रजीवनं गुरुनिश्रायामेव व्यतीय वैक्रमीयवेद - नेत्र - शून्य - युग्म-मिते (२०२४) वर्षे श्रीकदम्बगिरितीर्थे स्वर्गं गताः । इतो वैक्रमीये सिद्धि-सिद्धि - निधिसोममिते (१९८८) वर्षे तेषां संसारिपितुः श्रीहेमचन्द श्रेष्ठिनोऽन्तिमसमये तत्समाधि प्रदानार्थं सूरिसम्राड्भिर्बोटादनगरे चतुर्मासी कृता । ततः सूरिसम्राजां पुत्राचार्यश्रीविजयनन्दनसूरीणां च पावनसान्निध्येन प्रसन्नतां समाधिभावं च प्राप्य श्रीहेमचन्द श्रेष्ठी समाधिमरणेन दिवङ्गतः । वैक्रमीयसिद्धि-चन्द्र- शून्य - नेत्रमिते (२०१८) वर्षे द्वितीयस्य संसारिज्येष्ठबन्धोः श्रीहरगोविन्द-दासस्य विनत्या उपाध्याय श्रीसुमित्रविजयसहिताः श्रीविजयनन्दनसूरयो बोटादनगरं चतुर्मास्यर्थं प्राप्ताः । तत्सान्निध्ये धर्मभावं साधयित्वा सोऽपि समाधिना स्वर्गतः । इति प्रासङ्गिकम् । समस्तसघैक्याय प्रथमं सूरिसम्राड्भिः सहितैस्तत्स्वर्गमनान्तरं च स्वतन्त्रतया तैस्तिथिचर्चायां श्रमणसङ्घस्य नेतृत्वं स्वीकृत्य यत्कार्यं कृतं तदविस्मरणीयं, किन्तु विस्तारभयादत्राऽप्रस्तुतम् । सूर्यतेजसि ग्रहादितेजांसीव सूरिसम्राजां शुभकार्येषु तेषां शुभकार्याणि सङ्क्रान्तानि । सूरिसम्राट्सु स्वर्गतेषु तदादृतान्यन्यान्यपि च बहूनि शुभानि कार्याणि तैर्निजजीवने कृतानि कारितानि च । तेषु मधुपुरी (महुवा) - अहमदाबाद-साभ्रमती-कदम्बगिरि - सुरेन्द्रनगर- पादलिप्तपुरवलभीपुर-राणकपुर-स्तम्भनपुर- बोटाद - श्रीशत्रुञ्जयानदीबन्ध - (डेम) आदिस्थलेषु जिनालयजिनबिम्बादीना - मञ्जनशलाका-प्रतिष्ठा, स्व-परसमुदायस्थाने कसाधु भगवद्भ्य आचार्यादिपदप्रदानं, प्रभूतजनानां दीक्षा - बृहद्दीक्षे, उपधानादीनि शतशो धर्मानुष्ठानानि, सूरिसम्राजां जीवनचरितमयस्य शासनसम्राडा -ह्वग्रन्थस्य प्रकाशनं - इत्यादीनि मुख्यानि सन्ति । Jain Education International ५१ For Private & Personal Use Only www.jainelibrary.org
SR No.521001
Book TitleNandanvan Kalpataru 1999 00 SrNo 01
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year1999
Total Pages92
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy