________________
जाज्वल्यमाननक्षत्रतुल्या:, सुगृहीतनामधेया:, सूरिचक्र-चक्रवर्तिन: परमपूज्याचार्यभगवन्त: श्रीविजयनेमिसूरीश्वरजिन्महाराजा:,
ये मम महोपकारिणः, ममाऽनाथस्य नाथा:, ममाऽशरणस्य शरण्या:, मम परमोद्धारकाः, मम तारकाः, ममाऽबोधकस्य बोधका:,
मम सम्यग्दर्शन-ज्ञान-चारित्रस्वरूपां रत्नत्रयीं प्रापका:, तस्यां स्थिरीकारकाः, उत्तरोत्तरं तद्वृद्धिकारकाः,
मां च वीतरागशासने इयदुच्चकोटौ स्थापका: सन्ति।
मां पामरकीटकरूपं कुञ्जरीकारकाणां परमगुरुभगवतां तेषामुपकारस्यर्णं भवकोटिकोटिष्वपि निवर्तयितुं न शक्नोमि । तेषां मुखकमलेऽन्तिमश्वासेऽपि 'उदय! नन्दन!' इतिनामयुग्ममासीत् ।” इत्यादि । एनां गुरुभक्तेः पराकाष्ठां वन्दामहे ।
तेषां व्यक्तित्वं शान्तमोजस्वि चाऽऽसीत् । निजौदार्यपूर्णवृत्त्या ते स्व-पर-पक्ष-समुदायगच्छेषुसर्वसङ्ग्रेषु च मार्गदर्शनार्थं सर्वमान्यसूरिवरतया प्रसिद्धा आसन् ।
नैतिकसत्त्वं, सत्यदाय, दीर्घदृष्टिः, उचितनिर्णयशक्ति:, विघ्नशतैरप्युचितनिर्णयादपरावर्तनं, सर्वत्रौचित्ययुक्तो व्यवहारः, स्पष्टवक्तृत्वं, सधैक्याभिलाषः, सर्वतोमुखी ज्ञानप्रतिभा, लोकैषणा-मानैषणात्याग इत्यादयोऽनेके गुणास्तेषां जीवननभसि तारकायन्ते । किन्तु, अपरिमेयत्वात् तेषां वर्णनं कर्तुमसमर्था वयम्। ___एतत्तु चिन्त्यं यत् -स्वदीक्षाप्रभृति यावज्जीवं तैर्निजसंसारिकुटुम्बिजनैः सहाऽनासक्ततया कदाऽपि पत्रसम्पर्कोऽपि न कृतः । एनां निर्लेपतां स्मारं स्मारं तत्कुटुम्बिनोऽद्याऽपि गौरवमनुभवन्ति । अनयैव निर्लिप्त्या प्रभावितेन तेषां संसारिज्येष्ठबन्धुना श्रीसुखलालेन वैक्रमीये
५०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org