SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ - - श्रमणभगवतो देवाधिदेवपरमात्मश्रीमहावीरस्वामिनो निर्वाणस्य पञ्चविंशशताब्दीनिमित्तमादृतस्य महोत्सवस्य दीर्घदृष्टिपूर्वकं सफलं नेतृत्वं तेषां जीवनकार्येषु मूर्धायते।। सुबहुभिर्विरोधैरप्यविचलिततया तैजैनश्वेताम्बरमूर्तिपूजकश्रमणसङ्घस्य नेतृत्वमङ्गीकृत्य निर्वाणमहोत्सव: प्रवर्तित: , तस्य भारतदेश-प्रधानमन्त्रिश्रीमतीइन्दिरागान्धी-राष्ट्रपतिप्रभृतिभ्यः शुभाशीर्वाद-शुभेच्छा-सन्देशप्रेषणादिवृत्तान्त: सरसोऽपि नाऽत्र वर्ण्यते। एतैः सर्वशुभकार्या: शासनप्रभावनास्तैः कृता यच्च कुन्देन्दुनिर्मलं यश: प्राप्तं ततोऽपि , स्वजीवनस्य प्रतिक्षणं जिनशासन-समर्पणं, देव-गुरु-धर्मेष्वनन्यनिष्ठा, स्व-परगच्छस्थसाधु-साध्वीनां वात्सल्यपूर्णा विश्रामणा, स्व-समीपमागतानां जनानां कल्याणभावना, सङ्घक्याभिलाषः, अनेकविधमुहूर्तदानंइत्यादिभिस्तैर्याः शासनप्रभावना: कृता: यच्च स्फारयशो लब्धं तद् बोद्धं तस्य गणितिं कर्तुं चाऽस्मादृशामैदंगीनानां तुच्छबुद्धीनां शक्तिर्नास्त्येव। ___ वैक्रमीये नेत्र-भुवन-शून्य-कर्णमिते (२०३२)संवत्सरे तेषां वयसोऽष्टसप्ततितमवर्षारम्भे कार्तिके मासि अहमदाबादस्थेनाऽन्यैश्च सङ्घस्तेषां जीवनभव्यतामभिवादयितुंपञ्चदिवसीयो मङ्गलमहोत्सव आयोजितः । तत्र महोत्सव एव तेषां गुणानुमोदनसभा योजिता। तदाऽनेकैः प्रसिद्धैः सामान्यैश्च जनैस्तेषां गुणस्तुतयः कृताः। इदमत्र चिन्तनीयं सुधीभि:- यत् तिथिचर्चावीरनिर्वाणमहोत्सवादिषु बहुप्रसङ्गेषु विरोधिभिर्मुखशतैस्ते निन्दितास्तदा यथा तैर्निरपेक्षतया निर्विकारवृत्त्या च सर्वमपि सोढं तथाऽत्र सभायां तत्पुर एव प्रारब्धे प्रशंसाप्रसङ्गेऽपि ते निर्लेपतां निर्विकारवृत्तिं च समाश्रयन्। विरला व्यक्तय एवेशे स्तुतिप्रसङ्गेऽहङ्कारेण न लिप्यन्ते। सूरिसम्राजां कृपाप्रसादेन स्वीयसरलतानम्रतादिभिश्च सद्गुणैरहङ्कारं नाशयित्वा तेऽपि विलक्षणव्यक्तित्वभाजोऽभवन्। कियद् वा तेषां गुणवैभवं गणयाम:? स तु जलनिधिरिव निष्पार:,वयं हि नि:स्थामानस्तं तरीतुम् । अत: पूज्यवर्याणां जीवनसन्ध्यावृत्तं विचारयामः। श्रीशत्रुञ्जयमहातीर्थे बहुवर्षेभ्य पूर्वं तेषां मुहूर्त-मार्गदर्शनपुरस्सरं शतशो जिनप्रतिमा उत्थापिता आसन् । तासां पुनः प्रतिष्ठार्थं श्रीआणंदजी-कल्याणजीसंस्थया मूलजिनप्रासादस्य परिसर एव नवीनं जिनालयं निर्मापितमासीत् । ततस्तानि जिनबिम्बानि प्रतिष्ठापयितुं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521001
Book TitleNandanvan Kalpataru 1999 00 SrNo 01
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year1999
Total Pages92
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy