SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ चतुर्मासी गमिता । तस्यां चतुर्मास्यां गुरुभगवतां नित्यपरिचयेन परिचर्या-शुश्रूषादिभिश्च नरोत्तमचित्ते तदव्यक्तसंस्कारबीजस्याऽङ्कुरा: प्रास्फुटन् । ततश्च तेन दीक्षार्थं प्रयत्ना आरब्धाः। तेन स्वमनसि दृढनिश्चय: कृतो, यद् ‘दीक्षाऽङ्गीकर्तव्यैव साऽपि सूरिसम्राटपार्श्व एव,नाऽन्यत्र ।' बोटादनगरे देसाइपरिवारजो अमृतलालनामा किशोर: सूरिसम्राट्पार्श्व एव दीक्षितुकाम आसीत् । तेन सह नरोत्तमस्य सौहार्दमभवत् । ततस्तौ द्वावपि मिलित्वा दीक्षाग्रहणोपायानचिन्तयताम्। इतश्च तत्रैव नगरे विदुषीसाध्वीश्रीसुमतिश्रियः शिष्यैका साध्वी विश्रुतवैद्यप्रकाण्डश्रीईश्वरभट्टपार्श्वे विजयप्रशस्तिमहाकाव्यमध्येतुमवसत् । तस्या अतीव वल्लभत्वात् तत्सर्वकार्याणि नरोत्तमोऽकरोत् , स्वमनस्युदितांश्च दीक्षादिविषयान् सर्वानपि विचारान् सदैव तामकथयत् । अत एकदा तया स उक्तो यद् “दीक्षां गृहीत्वा त्वं विद्वद्वरेण्यश्रीउदयविजयमहाराजस्यैव शिष्यो भूया:।” तदा तेनाऽपि तस्यां स्वमातरीव पूर्णश्रद्धया तत्स्वीकृतम् ।। किञ्चैतत्तु निश्चितमेवाऽऽसीत् “ यद् स्वगृहे दीक्षावार्ताया उच्चारणमपि दुःशकमतस्तदर्थं पित्रोः सकाशादनुमतिराकाशकुसुमवदलभ्या। अतस्तेन निर्णीतं यद् “दीक्षायाः श्रेष्ठ उपाय: पलायनमेव।” ____ अत: सर्वप्रथमं तेन सूरिसम्राजां शुद्धिं लब्धुं प्रयत्ना आरब्धाः। अनेकैः प्रयत्नैः स ज्ञातवान् , यदधुना ते चातुर्मासार्थं कर्पटवाणिज्यनगरे विराजन्ते। ततः स तस्यामेव रात्रौ युक्त्या पलाय्य येन केन प्रकारेण कर्पटवाणिज्यनगरं प्राप्तः । तत्रोपाश्रयं गत्वा सूरिसम्राजोऽवन्दत । तं दृष्ट्वा विस्मयापन्नैस्तैः पृष्टः स -“भोस्त्वं कथङ्कारमत्रागत:?" तेनाऽपि यथावृत्तं निवेद्योक्तं- “अहं दीक्षितुमिच्छामि।” ___तच्छ्रुत्वा द्रुतमेव गुरुभिः स वाडीलालनामकश्रावकेण सह बोटादनगरं प्रेषितः । सोऽपि तेषामादेशं शिरसि धारयित्वा गतः। कतिपयदिनानन्तरं स पुनरपि गृहात् पलाय्य कर्पटवाणिज्यं प्राप्तः। तं दृष्ट्वा प्रसन्नैर्गुरुभगवद्भिस्तेन बोटादनगरे तत्समाचारं ज्ञापयितुं पत्रं लेखितं यद् “अहं कर्पटवाणिज्यनगरे श्रीसूरिसम्राडन्तिकमागतोऽस्मि, ततो भवद्भिश्चिन्ता न कार्येति।” तदनन्तरं बोटादादपि प्रत्युत्तरमागतम् । दीपावलीदिनेषु मुम्बापुर्या निवर्तमानो हेमचन्द्रश्रेष्ठी तत्राऽऽगत्य नरोत्तमं बोटादनगरमनयत् । गृहं प्राप्त: स केनाऽपि स्वजनेननोपालब्धोऽत: सोऽतीवशान्तिं ३८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521001
Book TitleNandanvan Kalpataru 1999 00 SrNo 01
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year1999
Total Pages92
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy