SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ स्ववृत्तिं निरवाहयत् । शील-लज्जा-विनयादिगुणैर्भूषिता यमुना नाम तद्भार्याऽऽसीत् । तयोश्च त्रय: पुत्रा जाता: । ज्येष्ठः सुखलाल:, मध्यमो हरगोविन्द: कनीयांश्च नरोत्तमः। स एवाऽस्माकं चरित्रनायकः । वैक्रमीये बाण-विशिख-निधि-निशाकरमिते(१९५५) वर्षे कार्तिकशुक्लैकादश्यां तस्य जन्माऽभूत् । सुसंस्कारिणी माता निजपुत्रान् संस्कारिणो गुणवतश्च कर्तुं सदैवोद्यताऽऽसीत्। अतो बाल्यादेव नरोत्तमो वृद्धबहुमानी ग्लानादिसेवातत्परः विनयी परोपकारव्यसनी पित्रोश्चाऽऽज्ञापालकोऽभवत् । पितुश्चोत्तमसंस्कारैः धीर: साहसिको निर्भयश्चाऽभूत् । जिनदर्शन-पूजन-गुरुवन्दनसुपात्रदानमुख्यान् निजपरिवारगतान् धार्मिकसंस्कारानपि स स्वायत्तीकृतवान् । स्वीयप्राथमिकाध्ययनं गूर्जरभाषायां कृत्वा नरोत्तमेनाऽऽङ्ग्लभाषायाश्चतस्र:श्रेणय उत्तीर्णाः, पाठशालायां च धार्मिकमध्ययनमपि कृतम् । तीव्रग्रहणशक्ते: दृढस्मृते: कुशाग्रबुद्धेश्चस्वामित्वात् सर्वत्राऽध्ययने स सदैवाऽऽग्रेसरायत। किञ्च सूरिसम्राजां स्वागतयात्रायां योऽव्यक्त: संस्कारस्तस्य मनस्युबुद्धः सोऽप्यनुदिनं वरीवृध्यते स्म। ततः स प्रतिदिनमुपाश्रयं गत्वा गुरुभगवतां यथाशक्ति परिचर्यां वैयावृत्त्यादिकं च करोति, गोचरचर्यायां पुरे निर्गतांस्तान् सोल्लासं श्रावकगृहाणि दर्शयति सूरिसम्राजां च व्याख्यानं सदैवाऽनन्यचित्तीभूय शृणोति।रात्रावपिस नित्यमुपाश्रयं गत्वा सूरिसम्राजां विश्रामणादि करोति । एकदाऽऽहारग्रहणार्थं तद्गृहमागतेन श्रीप्रभावविजयाख्येन मुनिना गृह-निःश्रेण्यामेव स पृष्टः - "रे बाल! किं त्वं दीक्षां ग्रहीष्यसि ?" तेनोक्तं - “अवश्यं ग्रहीष्यामि।” मुनिरवक् - “भो! तव पितरौ त्वन्मस्तकं स्फोटयिष्यतः।” तदा तेन कथितं - “ किमपि भवतु । नाऽहं ततो बिभेमि।” अन्यदा सूरिसम्राजस्तमपृच्छन् - “ कस्य पुत्रस्त्वं बाल! ?” स आह - “ भगवन् ! हेमचन्द्रश्रेष्ठिन: पुत्रोऽहम् ।” तच्छ्रुत्वा किमपि नोक्त्वा तैस्तस्य हस्तरेखा दृष्टाः, ततश्च किञ्चिद्विचिन्त्य स विसृष्टः । इतो वैक्रमीये रस-रस-ग्रहेन्दुमिते (१९६६) तस्मिन् वर्षे सूरिसम्राभिः सपरिवारैर्बोटादनगरे ३७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521001
Book TitleNandanvan Kalpataru 1999 00 SrNo 01
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year1999
Total Pages92
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy