________________
1
सन्निष्ठपालनं कृतं, गुरुभगवतामखण्डवैयावृत्त्येन च तेषां कृपाऽपि तैः सम्पादिता । अश्रान्तपरिश्रमपूर्वकं ज्ञानोपार्जनं कृतम् । अल्पेनैव कालेन स्वगुरुभगवतां चिरवियोगे जाते तेषामाज्ञामेव शिरस्यवधार्य स्वतन्त्रमपि सर्वत्र विहृतवन्तः । एतेन च यत्र ते पूज्या गतास्तत्र सर्वत्र जिनशासनस्य जयजयारवो ऽभवन् । तैः पूज्यैरनेके तेजस्विनो मुमुक्षवः प्रतिबोध्य शिष्यत्वेन स्थापिता:, ये च समर्था: शासनप्रभावकाः, प्रतिभासम्पन्ना विद्वांसो दृढसंयमाश्चाऽभवन् । तैर्गुरुभगवद्भिर्नैकेषु स्थानेषु पाठशाला : संस्थाप्य सम्यग्ज्ञानं प्रसारितम् । अन्यच्च ज्ञानकोशस्थापनया प्राक्तनं हस्तलिखितादि-साहित्यमपि सङ्गृह्य रक्षितं संवर्धितं च । जीवदया तु तेषां भगवतां प्राणभूताऽऽसीत् । अतस्तदर्थ-मपूर्वोद्यमेन नदी समुद्रादितटस्थितान् धीवरान् प्रतिबोध्य मत्स्यपाशास्त्याजिताः । सौनिकगृहेभ्यो ऽप्यनेकान् पशून् प्रतिनिवर्त्य तेषां रक्षणपोषणादिव्यवस्थाऽपि कृता ।
-
-
Jain Education International
मातर-स्तम्भनक-सेरीसक- वामज-कापरडा-कदम्बगिरि-प्रमुखान्यनेकानि तीर्थस्थानानि तैः समुद्धृतानि । शत्रुञ्जयोज्जयन्त-सम्मेतशिखराद्यनेकतीर्थानां रक्षणार्थं सफलं प्रयतमानाः सन्तस् पूज्यगुरव: आणंदजीकल्याणजीसंस्थायाः पथप्रदर्शका अभवन्। स्वयमनेकग्रन्थानां रचना कृता शिष्यैश्च कारिता । श्रीहरिभद्रसूरिभगवतां कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यभगवतां महोपाध्यायश्रीयशोविजयभगवतां च ग्रन्थरत्नानि सम्पाद्य प्रकाश्य च श्रीसङ्घस्य साधना वेगवती कृता । अञ्जनशलाकाविधान-सिद्धचक्रपूजनाऽर्हद्द्महापूजनादीनां शासनमान्यानां विशिष्टानुष्ठानानामस्तङ्गता परम्पराऽपि पुनरुज्जीविता, तद्विधानपरम्परा च श्रीस पुनः साम्नायं प्रस्थापिता । जिनागमाभ्यासानुज्ञाप्राप्तिरूपस्य श्रीयोगोद्वहनविधेर्विस्मृतपरम्पराऽपि तैरेव महापुरुषैः श्रीसङ्घे पुनः प्रवर्तिता । अत एव चाऽस्मिन् विंशतितमशतके विधिपूर्वकं गणि-पंन्यास - सूरिपदप्रापका त एवा-ऽदिमास्तपागच्छीया आचार्या अभवन् । अनेकभूपालान् प्रतिबोध्य तीर्थरक्षणजीवदयाप्रतिपालनादिसत्कार्याणि कारितानि । सङ्घादिषु च प्रसृतान् क्लेशानुपाशमयन् । वैक्रम शून्य - नन्द - निधीन्दु (१९९० ) वर्षे श्रमणसम्मेलनस्याऽधिपत्यं स्वीकृत्य सकलः श्रीसङ्घः क्लेशान्निवारितः । एतादृक्षु सङ्घहितैकमतिषु महापुरुषेष्वपि केचिदसूयया प्रेरिता मत्सरिजना विद्वेषं व्यदधन् । तथाऽपि तादृशां तेषामापत्काले साहाय्यं प्रदाय परोपकारैकसारप्रवृत्तय
-
३३
For Private & Personal Use Only
www.jainelibrary.org