________________
-
परमपूज्यानां शासनसम्राजां बालब्रह्मचारिणां तपागच्छाधिपतीनां सूरिचक्रचक्रवर्तिनां
श्रीतातपादानां चरणयोः
॥ भावाञ्जलिः 001
-मुनिरत्लकीर्तिविजयः श्रीजिनशासनप्रासादस्याऽऽधारभूतानि त्रीणि तत्त्वानि सन्ति – देव-तत्त्वं गुरुतत्त्वं धर्मतत्त्वं च।यो मार्गदर्शक: स देवः, यो मार्गस्थः स गुरुः, देवेन च दर्शित: स्वरूपप्राप्तेर्मार्गोधर्म इत्युच्यते । एष तु महानुपकारो देवानां यत्तैः सन्मार्गो दर्शितः, किन्तु, तेषां साक्षाद्नुपस्थितौ तद्दर्शितमार्गस्य वोढारो गुरव एव। एतादृशां गुरूणामेकाऽविच्छिन्ना परम्परा श्रीमन्महावीर-भगवच्छासने प्रवर्तते । अस्या उज्ज्वल-परम्पराया आद्यगुरुव: श्रीसुधर्मस्वामिभगवन्त आसन्। तेषां पट्टपरम्परायां नैके महान्त आचार्या अभूवन्, यैरेकतो जिनमार्गोऽखण्डं प्रवर्तितोऽन्यतश्च स्वात्महितमपि सुसाधितमेव । अस्यामेव गुरुजनपरम्परायामाचार्यश्रीमद्विजयनेमिसूरिभगवन्तो-ऽस्य वैक्रमीयस्य विंशतितमशतकस्य प्रभावका धर्माचार्या अभवन् । तेषां महापुरुषाणां परिचयस्य चेष्टा तु गृहदीपेन भानो: परिचयप्रदानचेष्टेवाऽऽभाति । नाऽस्ति कोऽप्यस्मिन् जैनसङ्घ य एभ्यो महापुरुषेभ्योऽनभिज्ञ: स्यात्।
वैक्रमीयनन्द-युग-नन्देन्दु(१९२९)वर्षे कार्तिकप्रतिपदिमधुमतीनगर्यां तेषां जन्माऽभवत्, तस्यामेव नगर्यामाश्विनकृष्णामावस्याया: दीपालिपर्वण: रात्रावभवत् । अपरं च, जन्मदात्री माताऽपि दीवालीबाई ,अथ च स्वर्गारोहणदिवसोऽपि दीपालिरेव । तिष्ठन्तु दूरे ईदृश्यो बाह्या अपि कादाचित्क्यो घटना:, किन्तु लघुवयस्यपि स्वयमेव गृहं परित्यज्य चारित्रं च गृहीत्वा स्वसामर्थ्या-देव या अपूर्वाः सिद्धीर्यच्चाऽनुपमवैशिष्ट्यं तैरात्मसात्कृतं तदेवाऽस्माकं तान् नमस्यितुंप्रेरयति। अथ तेषां गुरुभगवतां जीवनं सङ्केपेण किञ्चिदवलोकयामः । परमगुरुभगवतां श्रीवृद्धिचन्द्रा-परनाम-श्रीवृद्धिविजयभगवतां पार्श्वे चारित्रं गृहीत्वा तेषामाज्ञानुसारेण चारित्रस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org