SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ आमोदं वितनोति पुष्पनिवहो वर्षन्ति मेघास्तथा [द्योतं कुरुतेऽर्यमेन्दुयुगलं भेदं विना कुत्रचित् । यस्यैवंविधवर्त्तनं हि सकले लोकेऽनुभूतं ध्रुवं तस्य श्रीगुरुनन्दनस्य कृतिन: कुर्वेऽद्य भक्त्याऽर्चनम् ॥५॥ निश्रा यस्य रसालपादपसमा सन्तापशान्तिप्रदा भूता सत्पथदर्शिनी शुभकरी सङ्घस्य भद्रङ्करी। अर्हत्सङ्घहितैकभावितमति: पुण्यौघसम्पयुतो जीयान्नन्दनसूरिराड् गुरुवर: श्रीसङ्घमुख्यश्चिरम् ॥६॥ धैर्य स्मारयति क्षमाभृतमहो! गाम्भीर्यमप्यप्पतिं ज्ञानं यस्य च दर्पमुक्तमनघं ननं फलाद्यैर्द्वमम्। इत्याधुच्चगुणालिभि: जनमनोमोदप्रदाभिः सदा ख्यातं श्रीगुरुनन्दनं व्रतिवरं वन्दे त्रिधा भावतः॥७॥ “यस्याऽस्तीह न कोऽपि तस्य गुरुराट् श्रीनन्दन: सत्तमः” लोके ख्यातिरितीव यस्य प्रथिता सर्वत्र पुण्योज्ज्वला । अद्याऽप्यत्र विराजतेऽक्षययशोदेहेन दीप्रेण य: तस्य श्रीगुरुनन्दनस्य शरणं भक्त्या श्रये श्रेयसे ॥८॥ ३५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521001
Book TitleNandanvan Kalpataru 1999 00 SrNo 01
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year1999
Total Pages92
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy