SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ ।। गुरुगुणगीतिः ॥ -विजयशीलचन्द्रसूरिः वन्दे नन्दनसूरिं धन्यं जन्मशताब्दीशुभवेलायां सकलसङ्घसन्मान्यम्.... सकलसदुपमापात्रममात्रं गुरुगुणमण्डितगात्रं अनुभावयति नु यत्सान्निध्यं जङ्गमतीर्थमनन्यम्.........१ निर्दम्भं निर्दशं निर्मलहृदयं वीतद्वेषं । परिणतप्रज्ञं गुण-गुणिरागाङ्कितमानसमजघन्यम्........२ निज-परभेदविहीनमदीनं शासनसेवापीनं गुर्वाज्ञाधीनं विबुधानां निवहे नितरां मान्यम्.......... ३ यत्स्वर्गारोहणभूमौ खलु नन्दनवनसत्तीर्थं निर्मितवन्तो भक्तजनास्तं वन्दे गुरुमूर्धन्यम्........... ४ सम्यग्ज्ञानप्रदायक! गुरुवर! परमदयालो! भगवन्! कुरु कुरु द्राक् शुभशीलसनाथं मामथ पशुमिव वन्यम्....५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521001
Book TitleNandanvan Kalpataru 1999 00 SrNo 01
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year1999
Total Pages92
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy