SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ ९२ तुह बेहि तुमं मह वयणा सो ते अणुमरण-मोल्ल-कीओ त्ति । पायाणं वासं काहि त्ति सच्चं (?) तुह दासो ॥ ७४२ चित्त पट्ट - दंसण सभारिय पुव्व जम्म सम्माणो । सो किर अपुण्ण-पुण्णो तुज्झ अ-लंभे मण-विवण्णो ॥ ७४३ सो तुझ कहा-वयणंतरेसु निरंतर स आसी पीई- पुलइय-कंटइओ नव-पुष्पं व ॥ ७४४ तो भिऊण सुइरं सुरय-मणोरद्द - कहाहिं मं तुज्झ । वीसज्जे ति अ-कामा काम सर विसूरिय- सरीरे ॥ ७४५ वीसज्जियाय ते म्हि निग्गया भबण - पुंडरीयाओ । सग्गा विव पन्भट्ठा गय-मग्गेणागया इयं ।। ७४६ भव-विलास पवित्थरो य ( १ ) सोय अह तस्स । मोत्तूण सेट्ठि-भवणं अण्णस्स न तारिसा होन्जा ॥ ७४७ अज्ज विहं उप्पेक्खं भवणिढि - विलास - परियण-विसेसे । तस्स य अणण्ण- सरिसं अप्पाडरूवं कय रूवं ॥ ७४८ णमो य तेण सामिणि पेम-गुण [प]वत्तयं गुण-समगं । पडिलेह - पत्तयं ते हासरस य पत्तयं दिणं ।। ७४९ * अह घरिणि पत्तयं तं पियस्स मम दंसणं गऊणं । मुद्दाए कयमंक गूढं नीससंती || ७५० अयया सेऊण य ण (?) तं च पुणेो चेडि एण (?) सोऊण । हासेण पुलइया हं उप्पुप्फय-चंपय-लय व्व ॥ ७५१ भेक्षण मुद्दियं तं अत्थ -गण- तुरिययाए संतीए । उव्वेल्लियं मए तं पिय-वयण-निहाणयं सहसा ।। ७५२ तत्थ तं चैव पगरणं (?) । मरणेण विणा मह लिहियं ॥ ७५३ अक्खर - रुविय-रूवं च सव्धं जहानुभू जं ते (? मे) समणुब्भूयं जमणेण कयं तहिं निरवसेसं जुज्जति पुव्व - [म] तो सो मां मरणं न नाहीय ॥ ७५४ तो पिययम- पासाओ य आगयं तत्थ तुट्ठ-हियया वाएउं मि पयत्ता भुज्जग- पत्ते तयं लेहं ॥ ७५५ जा जत्थ अवस्था मो सा तत्थाषण्णिया जहाबत्ता । अक्खर - रुव-निरूविय - साभिण्णाणा पिययमेण ॥ ७५६ अक्खर - रूविय रूपं च वम्महं मयरद्धय-कय-बध-वाएण तत्थ आय (?) इमेण सेमि । अत्थे ॥ ७५७ तरंगलाला
SR No.520755
Book TitleSambodhi 1976 Vol 05
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani
PublisherL D Indology Ahmedabad
Publication Year1976
Total Pages416
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy