SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ जैन दिवाकरोऽभूत् अध्यात्म शास्त्र विषयागम चिन्तनेन, सारल्य सर्व हितकारक सत्स्वभावः । वक्तृत्व शक्ति चकितीकृत लोक सर्व, श्री चौथमल्लमुनि जैन दिवाकरोऽभूत् ।। मेवाड़ मालव मरूत्तर दिग्विभागे, संचार पूत कृत भारत भूमि भागः । सज्जैन संघ घटनादि विधौ प्रवाणः, श्री चौथमल्ल मुनि जैन दिवाकरोऽभूत् ।। श्वेताम्बरस्य तथैव दिगम्बरस्य, आचार्यवर्य युगलेन सहप्रतिष्ठः । कोटा त्रिवेणीरिव संगम दृश्यशोभी, श्री चौथमल्लमुनि जैन दिवाकरोऽभूत् ।। हाजारिमल्ल गुरुभ्रातृ तपोवरिष्ठाः, तच्छिष्य “नाथमनि" वर्य वरा वदान्याः । तच्छिष्य वृद्धि' 'शशि' 'चन्दन' नाम धेयाः त्वत्पादपद्म मकरन्द सुसेवमानाः ।। -सुभाष मुनि धण्णो य सो दिवायरो धण्णा नीमचभुमी सा, धण्णं तं उत्तमं कुलं । धण्णो, कालोय सो जमि, जाओ मुणी दिवायरो ॥१॥ केसर - जणणी वीरा, जाए स - प्पिय - णंदणो। ठाविओ मोक्ख - मग्गंमि, चोथमलो मुणी वरो ॥२॥ जिण - सासण - मगणे, हकम - गच्छ - पंगणे। उग्गओ हारओ जड्डू, भत्त - कुल - दिवायरो ॥३॥ मंजुला सरला वाणो, जण - मण - विआसगा। जस्साहिणंदणिज्जा ऽऽ सी, धण्णोय सो दिवायरो ॥४।। जण - भासाइ सत्तत्तं, गीयं हिअय - हारियं । कल्लाण - पेरगं जेण, धण्णो य सो दिवायरो ॥५।। सासण - रसिआ जेण, कारिआ बहुणो जणा। जणाण वल्लहो खाओ, धण्णो य सो दिवायरो ॥६॥ पयावइव्व पत्ताई, धीरो सीसे घडीअ जो। पहावगो सुधम्मस्स, धण्णो य सो दिवायरो ॥७॥ कया कया सुकालम्मि, णिफ्फज्जइ जणप्पिओ। वाणी-पहू जई सेट्ठो, साहू धम्म - धुरंधरो ॥८॥ वरिसाण सयं एयं, जम्मस्स जस्स मंगलं । कल्लाणं सरणं तस्स, चेइअं - अणुणा कयं ॥९॥ -उमेश मुनि 'अणु' तुभ्यं नमः तुभ्यं नमः सकलभूत हितायनित्यं, तुभ्यं नमः परम तत्त्व समाश्रिताय । तुभ्यं नमः सरलवाणि विभूषणाय, तुभ्यं नमः सुखद जैन दिवाकराय ।। तुभ्यं नमः कविकला कलन प्रियाय, तुभ्यं नमः सुचरिता चरणाश्रिताय । तुभ्यं नमः परममोक्ष पथाश्रिताय, तुभ्यं नमः भगवते मुनिपूजिताय । तुभ्यं नमो विरति योग विभूषिताय तुभ्यं नमो विरति योग विभूषिताय, तुभ्यं नमो दुरितजाल विनाशकाय । तुभ्यं नमो मुनिजनैरभिवन्दिताय तुभ्यं नमो मधुर वाणि सुमण्डिताय ।। तुभ्यं नमो जगति भक्ति विकासकाय, तुभ्यं नमो विदित तत्त्व विचारकाय । तुभ्यं नमो भगवतः समुपासकाय, तुभ्यं नमो सुतपसाक्षपिताशयाय ॥ -मुनि उदयचन्दजी तीर्थकर : नव. दिस. १९७७ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520603
Book TitleTirthankar 1977 11 12
Original Sutra AuthorN/A
AuthorNemichand Jain
PublisherHira Bhaiyya Prakashan Indore
Publication Year1977
Total Pages202
LanguageHindi
ClassificationMagazine, India_Tirthankar, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy