________________
वे थे ऐसे . . .
(मन्दाक्रान्ता) भाषा काव्य सुकृति कविता, कर्म व्याख्यान सिद्धिः । विद्यापेक्षी पर हित सदा, योगमाया प्रसिद्ध ॥ भक्तों के हैं प्रियवर महा, ज्ञानध्यानादिदाता। नियानन्दी सुकृत सुखभरे, प्राणदाता विधाता ।। भाषावक्ता विविध सरसग्रन्थ निर्माण संत। शान्तो दान्तो प्रकृति विशद ध्यान लाभे सुपंथ ॥ आते जाते नृपगण भूपति देखमाने। वै ये ऐसे अतुल गरिमा ज्ञान ज्ञाता सयाने ॥
-मुनि रूपचन्द्र 'रजत जन्मशताब्दि वर्षेऽस्मिन् शताब्दं पूर्वे जातः संतः चौथमलः कविः । हीरालालो गुरुय॑स्य तस्य शिष्यः धीमतिः। गुरुप्रसादाच्च नभौ नूनं ख्यातनामो
जनकविः । अजिता उपाधयस्तेन प्रसिद्धवक्ता
जैनदिवाकरः ।। जन्मशताब्दि वर्षोऽयं प्राप्तं भाग्योदयेन तु । बहुविधा आयोजनाः कृताः भक्तः नगरे नगरेऽपि च ॥ रंकाश्च नरेशाश्च जैनेतरा जनता तथा। धर्म प्रवचनयन आकर्षिता बहुसंख्यकाः॥ आशातीता भवत्तपस्या जन्मशताब्दि वर्षेऽस्मिन् । चतुर्विधसंघेन चिरस्मरणीयं कृतं दिवाकर स्मृतिः ॥ श्रमणत्वं पालितं येन शुद्धभावेन जीवने। कृतार्थं येन कृतं जन्म तस्मै नम: जैन दिवाकराय ।।
-नन्दलाल मारू
काव्यान्जलि दिवाकरोऽयम् दिव्याकरो द्युतियुतोऽपि दिवाकरोऽयम्। भव्याकरो विजित ज्ञान, निशाकरोऽयम् ।। शिक्षा करो हिमविचार सुधाकरो यम्। विद्याधरो नरवरोऽपि दिवाकरोऽयम् ॥ सिद्धायुधो सुसफलो मुदितो महात्मा। चैतन्य शक्तिरपरो, महितोशुभात्मा ॥ व्याख्यानरीति कुशलो, नृपराज सेतुः। पारं करोति सकलान् निजधर्मकेतुः॥ गम्भीर भाव भवनो भुवने न कोऽपि। विद्या विवाद मतिमान् मतिमान् न कोऽपि ॥ वाणी विचित्र मधुरः, सुभगो मुनीशः । दिव्याननो विनय भावमुदा मुनीशाः । व्याख्यान ज्ञान जगतामधिकार स्वामी। व्याख्यान कोश परितोष सुधारनामी ॥ दिव्याकरो रुचिकरोऽत्र चतुर्थमल्ल । सत्यार्थ ध्यान चरितार्थ विकासमल्ल ॥
-श्रीधर शास्त्री
चौ. ज. श. अंक
८७
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org