SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ जून - २०१९ नीताः सङ्घरभिमुख-मातोद्याल्यस्तथा मगधजाल्यः । जातो जयजयशब्दः पूरितदिङमण्डलोऽविकलः ॥१०॥ तलस्तनि[त]गाननिःस्वानसकर्णीकृतशचीपतिजाहं, सौवर्णराजतमुद्रिकामानदानखर्वितवारिवाहं; नृत्यत्सुगात्रपात्रानेकवाद्यातोद्यध्वनिबधिरितदिगन्तं; लोकलोचनचकोरास्तोका(क) बिब्बोककारित[त]न्महोत्यन्तम् ॥ __ चित्रदण्डकपद्यं । एवं महोत्सवं कृत्वा नीत्वा महदुपाश्रयम् । श्रीफलपूगादीन्दत्त्वा संघो लेभे महाकीर्तिम् ॥१२॥ पञ्चभिः कुलकम् । श्रीश्रीस्तम्भनमण्डन-जीरापल्लीशपार्श्वनाथौ च ।। अन्या अपि तीर्थाल्यो नमस्कृताः कीर्तिताश्च ततः ॥१३॥ अथ प्रभाते प्रारब्धं व्याख्यातुं संघसंसदि । नन्दीसूत्रं वृत्तियुक्त-मस्माभिर्बहुभेदतः ॥१४॥ देशनया पेशलया पुष्करवरमेघसारधारिकया । इव गृहभृत्कल्याण-माणिक-सचवीरसंज्ञानाम् ॥१५॥ सश्रीकानां हृदयेऽप्यभिलाषाबीजमङ्कुरितमित्थम् । तत्किचिदाचरामो येन स्यान्नु जनुः सफलम् ॥१६॥ युग्मम् । चन्द्रप्रभतीर्थेश्वर-श्रीमच्छीशान्तिनाथमूर्तेश्च । जैनागमगुरुवचनैः प्रारब्धा तैः प्रतिष्ठा वै ॥१७॥ सधवनववधूनां किङ्किणीक्वाणरम्या, प्रबलधवललूलूध्वानसन्मानगम्या । नवनवरवजाग्रद्गात्रसत्पात्रनृत्यप्रकरणकरणैर्दाग् धूनिताचार्यशीर्षा ॥१८॥ गणपतिस्थितिजुष्टा देवताध्वानश्रेष्ठा, कृतशुभजलयात्रा शुद्धनिर्माणमात्रा । श्रितनयनशलाका स्वीयवंशे पताका भविकमिलनशिष्टास्तैः कृता श्रीप्रतिष्ठा ॥१९॥ आषाढमासे विमले नवम्यां शुक्रवासरे ।
SR No.520579
Book TitleAnusandhan 2019 07 SrNo 77
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2019
Total Pages142
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy