SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ जून - २०१९ भविजनवारं तारं तारं, सिद्धिमितो(तं?) दितपुनरवतारम् । हदि निधाय तं वारंवारं, वन्दे० ॥ ॥८॥ एवं जिनकोटीरो, विनुतो रागादिजित्वरो वीरः । श्रीहीरविजयसूरेः शिष्येण शिवप्रदो भूयात् ॥ ॥९॥ इति श्रीवीरस्तोत्रम् ॥ स्वस्ति श्रीदातारं, ज्ञातारं विश्ववस्तुनः सारम् । नतसुरनरनेतारं, नवीमि वीरं शमागारम् ॥१॥ जयति सदा जिननायकवीरो, जिनमतभासनभानु रे । केवलकमलालीलावासो, धीरतया गिरिसानु रे ॥१॥ जयति सदा० ॥ त्वमसि विभो ! भवपारावारे, भविजनतारणसेतु रे । ज्ञातकुलावासेऽमलभूषा-करणे बन्धुरकेतु रे ॥२॥ ज० ॥ देहि विधेराराधनमनघं, संयमविषये देव ! रे । शिवगतिसङ्गतिसाधनमनिशं, सुरनरपतिकृतसेव ! रे ॥३॥ ज० ॥ त्वमसि पिता माता मम नेता, कामितदाता वीर ! रे । वितर विभो ! निजचरणे वासं, काञ्चनगौरशरीर ! रे ॥४॥ ज० ॥ अशोकतरुतलमणिसिंहासन-आसीने जिनराजि रे । आतपवारण-चामर-दुन्दुभि-भासुरभूतिविराजि रे ॥५॥ ज० ॥ कुसुमनिकर-भामण्डलभासति, भविकजना विकसन्ति रे । वीणानादविनादितलोके, के समुदो न भवन्ति ? रे ॥६॥ ज० ॥ जिन ! तव सेवालीनं लोकं, समकमला विलसन्ति रे । जगदुपकारे जिनपविहारे, ईतिगणा न भवन्ति रे ॥७॥ ज० ॥ चिदानन्दरूपे त्वयि नाथे किमु मयि ननु भवभीति ? रे । करुणारत ! शरणागतवत्सल !, नैवं भवतो रीति रे ॥८॥ ज० ॥ नो विफला विमला जिन सेवा, मा भव विधुरो धीर ! रे ।। एवं सातकृते मम वचनं, देहि कृपापर ! वीर ! रे ॥९॥ ज० ॥ एवं त्रिभुवनजनता-नेता विनुतो जिनाधिपो वीरः । श्रीहीरविजयसूरेः शिशुना सङ्घस्य भद्रकृते ॥१०॥ इति श्रीमहावीरस्तोत्रं, कृतं महोपाध्याय श्रीसोमविजयगणिभिः ।।
SR No.520579
Book TitleAnusandhan 2019 07 SrNo 77
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2019
Total Pages142
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy