SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान-७७ संयमयोगाकरणविगानो, भवसागरपतितो जिनभानो ! । संप्रति तव पदसेवनलीनो, मां किमु पारग ! तारयसे नो ? ॥४॥ चेतन० तव पदपङ्कजभजनविहीना, भवमटन्ति मनुजा अतिदीनाः । ये पुनरनिशं सेवनलीनाः, ते भवन्ति सुखसागरमीनाः ॥५॥ चेतन० मां विधेहि निजसेवालीनं, सीमन्धर ! भवसङ्गतिदीनम् । नैव समीहे सुरनरभोगं, किन्तु विभो ! तव सेवनयोगम् ॥६॥ चेतन० चेतन ! कुरु सीमन्धरशरणम् ॥ इति सीमन्धरजिनवरशरणं ये सततं विरचन्ति जातिजरामृतिसन्ततिभीतिं ते भविका न करन्ति । मुनिजनचरिताराधनविषये निजचेतसि विकसन्ति श्रीहीरविजयसूरीशविनेयो वदति शिवे निवसन्ति ॥७॥ इति श्री सीमन्धरस्वामिस्तवनम् ॥ ॥३॥ (४) श्रीगुरुचरणमुदारं, स्मारं स्मारं स्वमानसे भक्त्या । मेरुमहीधरधीरं, वीरं नुतिगोचरीकुर्वे ॥१॥ केवलकमलालीलागारं, शमदमगुणमणिपारावारम् । भविजनवाञ्छितफलमन्दारं, वन्दे श्रीजिनवीरमुदारम् ॥२॥ भववनगहने निशितकुठारं, भरतभूमिललनागलहारम् ।। मुनिमरालकोटीकासारं, वन्दे० ॥ मदनदवानलविपुलासारं, त्रिभुवनजनतावरशृङ्गारम् । उपशमरसभरभृतभृङ्गारं, वन्दे० ॥ हेलाटालितमारविकारं, भवकूपे पततामाधारम् ।। रूपाकम्पितकमनाकारं, वन्दे० ॥ ॥५॥ भविककोटिकृतभवनिस्तारं, त्रिजगति विकसितगुणविस्तारम् । कृतिततिमानसशुकसहकारं, वन्दे० ॥ ॥६॥ काञ्चनकजकृतपादविहारं, सुरनरशंसितगुणसम्भारम् । समजनलोचनसुखदातारं, वन्दे० ॥ ॥४॥ ॥७॥
SR No.520579
Book TitleAnusandhan 2019 07 SrNo 77
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2019
Total Pages142
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy