SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ जून - २०१९ मनोभवभवपाशनं मेऽनन्तशोऽजनि जिनपते ! तदभावकरणे देव ! शरणे समेतोऽहं शुभमते ! । अथ यथोचितकरणचतुरे नाथ ! किं कथनेन मे ? तथा कुरु न भवन्ति रोषादयो दोषा मयि समे ॥३॥ करुणापर! रे नागरवन्दितपाद! रे भविराशे रे नाशितसकलविषाद! रे । जिनपुङ्गव! रे विदलितवादिविवाद! रे निजवचसा रे विफलितवीणानाद! रे ॥ तव नादलीना देवदानवमानवा विकचानना आयान्ति पातुं भावपीना दोषहीना देशनाम् । तथा छागमृगारिवारणवाजिराजिमुखा घना बहुजातिवैरविनाशकरणे समवसरणे ते सना ॥४॥ त्वयि गतवति रेऽमितसुखसंगतशिवपुरे दीपाले रे दिवसे देव ! शिवङ्करे । संजाते रे भारतनरि विरहातुरे कथमेवं रे समता गुणमणिसागरे । गुणसागरे जिन ! कथं समता शिवे नाथ ! तथा भवे ? समताधरो जिनराजवीरो भवन्तं इति किमु नुवे ? । अथ विरहवारणकृते सौवं सेवनं दिश यतिपते ! श्रीहीरविजयमुनीशशिशुना नुतो वीरो हितकृते ॥५।। इति श्रीवीरस्तवनम् ॥ (३) चेतन ! कुरु सीमन्धरशरणं, भवसागरतरणे वरकरणम् । यदि तव भाति भयङ्करमरणं, किं बहु विलपसि मूढ ! सकरुणम्? ॥१॥ चेतन० संप्रति काले यानसमानो, राजति सीमन्धरभगवानो । मनुजभवो नहि पुनरपि सुलभो, निजहितसाधनमिति कुरु भो भोः ! ॥२॥ चेतन० शरणागतमङ्के निजबालं, मामव भवतो भूगतभालम् । त्वमसि विभो ! करुणारससिन्धो !, समजनसुखदोऽकारणबन्धो ! ॥३॥ चेतन०
SR No.520579
Book TitleAnusandhan 2019 07 SrNo 77
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2019
Total Pages142
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy