________________
अनुसन्धान-७७
यदि मम मानसमानसे क्षणमपि हंससि देव ! रे । किं बहुना तपसा तदा सुरनरपतिसकृतसेव ! रे ॥ सेवासु हेवाकिनो जीवा लभन्ते शिवसम्पदं किमु भविकलोका ! विगतशोका ! भजत नो गुणसम्पदम् ?। मम भवतु देव ! सदैव सेवकपावनं तव शासनं तथा श्रीगुरुहीरसूरेरपरमिह किमु याचनम् ! ॥५॥
इति श्रीमहावीरस्तवनम् ॥
(२) त्रिशलासुत! रे वाञ्छितफलमन्दार! रे
हरिपूजित! रे करुणामृतभृङ्गार! रे जनजीवन! रे त्रिभुवनजनताधार! रे
नतसुरनर! रे गतभवपारावार! रे ॥ भववारपारावारतरणे देव ! शरणं देहि मे श्रीवीरजिनवर ! भुवनहितकर ! रुचिरसूरो हि स हि मे (?) । संसारकारागारपतितं मोहराजवशीकृतं मां मोचयाऽऽशु जिनेश ! तावकसेवकं शरणागतम् ॥१॥ गतदूषण! रे त्रिभुवनभूषण! वीर! रे
सुखसागर! रे मेरुमहीधरधीर! रे समताकर! रे मारदवानलनीर! रे
___ममताहर! रे आसादितभवतीर! रे ॥ भवतीरयायी भुवनपायी पाहि पाहि कृपानिधे ! भवरूपकूपादतिविरूपादीश ! साधितशुभविधे ! । भविकामितामितसिद्धिदाने त्वमसि दैवततरुनिभो निजचलननलिने लीनमनिशं मानसं मम कुरु विभो ! ॥२॥ विकराले रे कलिकाले तव शासनं
जिन ! लेभे रे कथमपि भवभयनाशनम् । मम कुरु कुरु रे सौवगिरा मतिवासनं
मा पुनरपि रे भवतु मनोभवपाशनम् ॥