SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान-७७ यदि मम मानसमानसे क्षणमपि हंससि देव ! रे । किं बहुना तपसा तदा सुरनरपतिसकृतसेव ! रे ॥ सेवासु हेवाकिनो जीवा लभन्ते शिवसम्पदं किमु भविकलोका ! विगतशोका ! भजत नो गुणसम्पदम् ?। मम भवतु देव ! सदैव सेवकपावनं तव शासनं तथा श्रीगुरुहीरसूरेरपरमिह किमु याचनम् ! ॥५॥ इति श्रीमहावीरस्तवनम् ॥ (२) त्रिशलासुत! रे वाञ्छितफलमन्दार! रे हरिपूजित! रे करुणामृतभृङ्गार! रे जनजीवन! रे त्रिभुवनजनताधार! रे नतसुरनर! रे गतभवपारावार! रे ॥ भववारपारावारतरणे देव ! शरणं देहि मे श्रीवीरजिनवर ! भुवनहितकर ! रुचिरसूरो हि स हि मे (?) । संसारकारागारपतितं मोहराजवशीकृतं मां मोचयाऽऽशु जिनेश ! तावकसेवकं शरणागतम् ॥१॥ गतदूषण! रे त्रिभुवनभूषण! वीर! रे सुखसागर! रे मेरुमहीधरधीर! रे समताकर! रे मारदवानलनीर! रे ___ममताहर! रे आसादितभवतीर! रे ॥ भवतीरयायी भुवनपायी पाहि पाहि कृपानिधे ! भवरूपकूपादतिविरूपादीश ! साधितशुभविधे ! । भविकामितामितसिद्धिदाने त्वमसि दैवततरुनिभो निजचलननलिने लीनमनिशं मानसं मम कुरु विभो ! ॥२॥ विकराले रे कलिकाले तव शासनं जिन ! लेभे रे कथमपि भवभयनाशनम् । मम कुरु कुरु रे सौवगिरा मतिवासनं मा पुनरपि रे भवतु मनोभवपाशनम् ॥
SR No.520579
Book TitleAnusandhan 2019 07 SrNo 77
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2019
Total Pages142
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy