SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान-७७ अदर्शिषातां तव येन पादा-वश्रायिषातां जिन ! घानितोऽघम् । घानिष्यते तेन तमः शमश्च, ग्राहिष्यते कर्म विजायितो च ॥२८॥ त्वामर्चतो धीरिन ! वारिषीष्ट, हारिष्यते कर्म च दर्शितेष्टम् । भीर्या(C)निषीष्ट क्रियते च साम्यं, दिव्यास्यते तस्य शिवं भवेच्च ॥२९॥ त्रुट्येत्तमोऽस्य त्रसति स्मरोऽस्मात्, क्रामत्यघं नो स भवे भ्रमेन्न । खिद्येत यो भ्रास्यत आर्जवात्ते, धर्मे यसन्नीश ! गिरोऽभिलष्येत् ॥३०॥ रज्येन्मते यस्तव सोऽश्नुते शं, तक्ष्णोत्यघं सन्मतिमक्ष्णुयाच्च । स्तभ्नाति लोभं कुधियं धुनाति, हिनस्ति मोहं तुदते मदं च ॥३१॥ पुषाण शं तस्य तनु श्रियं च, व्यभेदि मोहो मृदुगीरदोहि । क्षीयेत दुःखं तव सृज्यते गां, योऽसर्जि तप्येत तपांसि भक्तिम् ॥३२॥ पालं द्रवोऽपक्षत भीररुद्ध, तवान्तिके तीर्थपते!ऽहृतेति । पुष्पोत्करोऽकीट तमोऽन्वतप्ता, स्तोता जनोऽतप्त तपः शमाप ॥३३॥ ॥ द्वादशः पादः ॥ इति हैमव्याकरणकतिपयोदाहरणमयः सर्वजिनस्तवो नवमः ॥ टि० : १. तेन अघं घानिष्यते इत्यर्थः । २. श्वस्तनी ता - विजेष्यते इत्यर्थः । ३. त्वमर्चता पुंसा धीर्वारिषीष्ट । इदं दर्शितेत्यादि । श्लो० : २८. सू० ६९ । २९. सू० ६९-७२ । ३०. सू० ७३ । ३१. सू० ७४, ७९, ८१, ८२ । ३२. सू० ८०, ८३-८५, ८७ । ३३. सू० ८८-९१, ९३ ।
SR No.520579
Book TitleAnusandhan 2019 07 SrNo 77
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2019
Total Pages142
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy