SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ जून - २०१९ ॥ श्रीसर्वजिनस्तवः ॥ ॥ तृतीयाऽध्यायस्य तृतीयः पादः ॥ स्याद्वादरावी गुणवृद्धिकारी, श्रीनायको यः प्रणिधीयतेऽत्र । दत्ताभय: सद्भिरिमं जिनं नौ-त्सुकायत स्तोतुमुपासरत्कः ॥१॥ अष्टादशब्रह्मणि स द्विभेदे, भवान् भिदश्चित्तकृतादियोगात् । विभक्तिषु व्याकृत वर्तमाना-दिकासु विश्वेश ! दशस्वपीव ॥२॥ सौख्यं क्रियेताऽसि शिवे त्वयाऽऽय!, जितोऽसुदानो दुरसश्च कामः । सत्पर्वमानाय उपासत त्वां, तेऽसंशयानां न्यविशन्त कृत्ये ॥३॥ व्यक्रेष्ट काचा अति अग्यरत्नं, निरस्यतेऽभ्यूहति नात्मपथ्यम् । व्यजेष्ट मोहं न शमे न्ययुक्त, यः स्वं न नत्या तव संक्ष्णुते स्म ||४|| वृषो यथाऽपस्किरते रजस्त्वं, तथाम्बुजैः सञ्चरसे कृपायाम् । संक्रीडसे तेऽशपतोऽवनन्ता, भुङ्क्ते सुखं नानुहरेत साधोः ।।५।। त्वमीश ! तत्त्वे नयसे व्यनेष्ठा-स्तमोऽमृताऽघं तव शीयते स्म । नियेत मोहो नखभूरिभासा, भूलॊहितायेत महोऽद्युतच्च ॥६॥ त्वां वय॑तीहाऽस्य विवृत्सतीश !, धर्मे रवावाक्रममाण उच्चैः । क्रमेत ते प्राक्रमत स्तुति य, आदत्त नाऽऽपृच्छत सत्पथं च ||७|| आह्वास्त मोहं शमुपायताऽसौ, यस्त्वामुपातिष्ठत शिष्टमार्गे । उत्तिष्ठतेऽवास्थित कर्म जिज्ञा-सते स्म सत्यं जिन ! सङ्गिरेत ॥८॥ टि० : १. सह द्वाभ्यां दिव्यौदारिकभेदाभ्यां वर्त्तते यत् तत् । २. तवावनन्ता ना पुरुषः अशपत स्वरूपं प्रकाशितवान् । ३. साधुसमानशीलो भवेत् । ४. यो ना पुमान् सत्पथं प्रादत्त पृच्छत च तस्य शं वय॑ति भविष्यतीति सम्बन्धः । श्लो० : १. सू० ३।३।१, २, ४, ५ । २. सू० ६-१६ । ३. सू० २१, २२, २४ । ४. सू० २५-२९ । ५. सू० ३०, ३२, ३३, ३५, ३७, ३८ । ६. सू० ३९-४४ । ७. सू० ४५, ४७, ५२, ५३, ५४ । ८. सू० ५६, ५९, ६०, ६२, ६३, ६६, ७० ।
SR No.520579
Book TitleAnusandhan 2019 07 SrNo 77
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2019
Total Pages142
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy