SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ ३० अनुसन्धान-७७ नासमानगुणान् श्रेणि-कृतांस्ते चरमाप्तकः । हताहतेन्द्रियो वक्ति, सद्भावोत्तमबुद्धिभाक् ॥२१॥ पुन्नाङ्गैस्त्वं श्रितो देव-वृन्दारक ! महामुने ! । सर्पिःकतिपयाक्ताग्नि-स्तोकवर्धिष्णुरोषभित् ॥२२॥ कठश्रोत्रियकालापा-ध्यायकाद्यानये नमन् । जडामुनिप्रकाण्डं त्वां, तज्जनिर्गोवशा फला ॥२३॥ नासीस्त्वं युवखलति-र्न वा युवपलसभूः (युवपलितभूः) । स्वामिन् ! युववलिनोऽन्य-पुंवद् युवजरन्न च ॥२४॥ कुमारश्रमणा तुल्य- विनीताखिल साधुषु । वन्दनाजनि ते सर्व-श्वेतकीर्तिः प्रवर्तिनी ॥२५॥ रागद्वेषौ त्वया ध्वस्तौ, देवासुरनरास्ततः । दधत वाक्त्वचं स्निग्ध-मधीश ! त्वामुपासत ॥२६॥ अक्षा मुदे यथा नाथ !, क्रीडानस्त्रिफलार्थिनाम् । त्वद्देहागमसिद्धीनां, तथाङ्गानि सतामिह ॥२७॥ गृहवासे मुदं पित्रो-व्रते ब्राह्मणयोwधाः । प्रापो वेत्ति जनो माता-पितरौ श्वशुरौ समौ ॥२८॥ गा अश्ववडवौ प्रोज्झ्य, समोऽभूः सुखदुःखयोः । लाभालाभे खरेभे च, रसालामलके प्रभो ! ॥२९॥ अश्वेभं तद्गृहे गर्ने, भेरीशङ्खस्य चारवैः । स बोध्यते शुभं तस्या, हस्तां हित्वा श्रयेत यः ॥३०॥ कुशकाशं भृशं यत्र, जज्ञे प्लक्षधवं वने । ऋश्यैणं हंसचक्रं च, ध्यानं तत्राऽपि तेऽधिकम् ॥३१॥ श्लो० : २१. सू० १०३-१०५, १०७ । २२. सू० १०८, १११ । २३. सू० १११। २४. सू० ११३ । २५. सू० ११४-११६ । २६. सू० ११७, . ११८, । २७. सू० ११९ । २८. सू० १२२, १२३ । २९. सू० १३०- १३२, १३६ । ३०. सू० १३४, १३७ । ३१. सू० १३३ ।
SR No.520579
Book TitleAnusandhan 2019 07 SrNo 77
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2019
Total Pages142
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy