SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ जून - २०१९ . २९ प्रमुग्धे ह्यतिमर्यादे, पर्यध्ययन उत्क्रमे । गोशाले निर्दयेऽनार्येऽनुभूतस्ते न मत्सरः ॥११॥ मध्याह्नेऽप्यातप: सेहे, पूर्वकायाऽधराङ्गयोः । त्वयाऽोक्तमपि त्यक्त्वा-ऽग्रहस्तस्पृष्टजानुना ॥१२॥ क्षणजातः स्वयम्बुद्धा-ऽकम्पयः स्वर्गिरिं [तदा] । व्रतश्रितो व्यहाभुक्तः, क्षणं त्वं प्राप्तचेतनान्(त्) ॥१३॥ ईषत्ताम्रान् रुषा दुःख-गता मदपटून् स्थितान् । द्विरर्द्धचतसृष्ववी-र्योनानृभूषु नारकान् ॥१४॥ युग्मम् ॥ सैकान्नत्रिंशती षष्ठी-शते अप्यन्यदुष्करे । त्वत्कृते भूहिताऽभूतां, शिवार्ये भवतारकः ॥१५॥ परःशतायतं तेऽत्र, त्वन्मतावगता जनाः । सत्पूजका विजेतारो, मोहस्याऽघस्य भेदकाः ॥१६।। चतुर्विंशेन सार्वाणां, त्वयाऽरीणाहृतिः कृता । तृप्तार्थस्य सतां साक्षात्, परमार्थस्य तत्त्वता ॥१७॥ त्वां ज्ञातं योगिनामिष्टं, दानशौण्डं नयोऽभजत् । मर्त्यसिंहं मतिसूत्र - गता भस्मनिहुत्यभूत् ॥१८॥ न वेशो जात्यहेमाङ्ग, एकदेवस्त्वमत्यजः । दृष्टनष्टां पुराणौक- जरत्तृणमिव श्रियम् ॥१९॥ द्वैमातुर ! त्रिलोक्यावि ! त्वयाधिकदयाधन ! । नृसिहेन हतो मोहो-ऽरिव्याघ्रः पूर्वसार्ववत् ॥२०॥ श्लो० : ११. सू० ४५, ४७ । १२. सू० ५२, ५३, ५५, ५६ । १३. सू० ५७, ५८, ६२, ६३ । १४. सू० ६४-६७ । १५. सू०६९-७१ । १६. सू० ७५, ७८, ८१ । १७. सू० ८५, ८६ । १८. सू० ८६, ८८, ८९, ९२ । १९. सू० ९६, ९७ । २०. सू० ९९, १०२, १०३ ।
SR No.520579
Book TitleAnusandhan 2019 07 SrNo 77
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2019
Total Pages142
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy