SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ जून - २०१९ दैवयश्या शौचिवृक्ष्योः, सौगन्धीपतिरीशता । सौगन्धीबन्धूरीत्वत्वा(?), मौद्गन्धीमात आनमन् ॥१८॥ मा(म)नुषीषु तथा तेऽम्बा-मुख्या मत्सी चलाक्षिजित् । सौरीप्रभासु भा यद्व-दहः पौषं दिनेषु वा ॥१९।। न गार्गकमिव स्वामिन्, गार्गीयति ततं त्वयि । अष्टरामहयं राज-न्यकं बैल्वकवैणुकम् ॥२०॥ निःशस्त्रिरतिरम्भोरु-र्भावरीनुष्णगु प्रभो ! । सक्तयसि श्रियेशोऽर्द्ध-पिप्पलीवदखण्डयन् ॥२१॥ धीन स्थिरीकृताऽधिस्त्रि, भीरुलक्ष्मिसुता स क(:) । त्वया रेवतिमित्रः श्री-गङ्गाव(म)ह ! सुरीनत ! ॥२२॥ नाजत्वं रोहिणित्वं सो-ऽश्नते त्वां गोणिशालिना । भ्रकुंशा भ्रकुटी भीमो, मालभारी यशोमहेत् ॥२३॥ लक्ष्मिका वधुका प्रीत्यै, पट्विका खट्विका न ते । सुवधूकाः सलक्ष्मीकाः, सुराः सुरमका नमन् ॥२४॥ त्वद्गीः सुधा पीकां नौती(ति), द्विकां शुद्धान्नजीवकाम् । धीस्वकां मुनिमालाकां, सदयाऽस्विकां [ज्ञकां] ज्ञिकाम् ॥२५॥ भाषा स्यान्नित्येका(यका) हन्त्ये-षिका ते दुर्गती द्वके । मामिका वर्तिका श्येनी, रुषावल्ल्यसिपुत्रिका ॥२६॥ गीर्मामिका सुनयिका ध्रुवका सका ति, वृन्दारिकां भवरिपुक्षिपकां गुणालिम् । श्रीवीर! ससतियका तव तारकेश!, रुग्वर्णकां जयति सज्जनतारिका श्रीः ॥२७॥ इति हैमव्याकरणकतिपयोदाहरणमयः श्रीवीरस्तवः षष्ठः ॥छ। श्लो० : १८. सू० ८२-८५ । १९. सू० ८७-९० । २०. सू० ९१-९५ । २१. सू० ९६, ९७ । २२. सू० ९७-९९ । २३. सू० १००-१०३ । २४. सू० १०४-१०७ । २५. सू० १०८, १०९, १११ । २६. सू० १०८-११० । २७. सू० १०८, १०९, १११-११३ ।
SR No.520579
Book TitleAnusandhan 2019 07 SrNo 77
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2019
Total Pages142
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy