________________
अनुसन्धान-७७
सत्कटी कबरीयुक्ता, यं कामुक्याऽपि नाक्षिपन् । शोण्यो घुसृणधुल्यात्र, तत्र ध्यानावनौ गतिः ॥७॥ शक्ती कुपद्धती हानि-मुक्तं शक्तिं गुरुं श्रितम् । पट्वीं त्वां रोहिणी श्येनी, रुचा शक्ती सुराल्पनौत् (?) ॥८॥ सुकेश्यो भासुरक्रोडाः, कम्बुकण्ठ्यकृशोदराः । सुमुख्यः स्वङ्ग्य इद्धोष्ठयः, पलिक्नीव त्वयोज्झिताः ॥९॥ दीर्घपुच्छया मणिपुच्छया, व्यन्तर्या क्षुभित ! प्रभो ! । तव कीर्त्या गुणक्रीत्या, द्योरज्योत्स्ना विलिप्त्यभूत् ॥१०॥ भालदीप्ती शालिजग्धी, देशपत्नी महापतिः । असपत्नी सुपत्नी स्यात्, त्वया दन्तमिता प्रजा ॥११॥ अन्तर्वत्नी जहौ पाणि-गृहीती कुक्कुटीमिव । क्षत्रियां मुद्गपर्णी च, शङ्खपुष्पी तव स्मरन् ॥१२॥ वासीफली दर्भमूली, प्रष्ठी वृषाकपाप्यपि । मनावी स्यान्न शर्वाणी-न्द्राणी त्वां नमतो मुदे ॥१३॥ त्वां मातुलान्युपाध्यायी, सूर्याणी निर्ममोऽनमत् । तमोहिमान्यर्कभवाऽ-रण्यानीं लङ्घते जनः ॥१४॥ आवट्या क्षत्रियाण्यार्या, लौहित्यायन्यपासन ! । ध्यानं गाायणी दाक्षी, कौरवी(कौरव्या)यण्यधीशते ॥१५॥ मद्रबाहूः कदूलाकृ:(?) कद्रू रज्जूवदुज्झिता । करभोरूः कुरू: सुरू-र्नारी पङ्गरिव त्वया ॥१६॥ बालाक्याहतकारीष-गन्ध्या नौपगवीव ते । क्रौड्या भोज्या च पौणिक्या-ऽऽहिच्छत्री युवतिर्मनः ॥१७॥
श्लो० : ७. सू० ३०, ३१ । ८. सू० ३२-३६ । ९. सू० ३७-४० । १०. सू० ४१, ४२,
४४, ४५ । ११. सू० ४६-५० । १२. सू० ५२-५६ । १३. सू० ५७-६२ । १४. सू० ६३-६५ । १५. सू० ६६-७२ । १६. सू०७३-७६ । १७. सू० ७७-८१ ।