________________
जून - २०१९
२५
तेऽघं प्रजन्ति लोभं च, प्रभो ! क्षुभ्नन्ति तद्यशः । नरीनर्त्यभितो नम्रा, ये भवन्ति भवद्गुणान् ॥३०॥ सहसे ष्ठीवनष्ट्यानं, क्लृप्तसङ्कल्पितोऽङ्गिनाम् । कृपणाः सत्कृपीटत्वं, पलायन्ते स्म शत्रवः ॥३१॥ जगन्निजेगिल्यत आप्तयस्तं, मोहं लसद्दोः परिघो गिलंस्त्वम् । जवोष्ठपर्यङ्कजितर्फिलर्षे, पल्यङ्कनूतः पलियोगजीयाः ॥३२॥ इति हैमव्याकरणकतिपयोदाहरणमयः श्रीमहावीरस्तवः पञ्चमः ।
॥ श्रीवीरस्तवः ॥
॥ द्वितीयाऽध्यायस्य चतुर्थः पादः ॥ यस्याब्धिदुहितुर्दात्री, भेहिन् ! मुत्कारिणी च वाक् । रक्षन्ती विदुषां वीरं, तं प्राचीशाचितं स्तुवे ॥१॥ द्विपद्यादिवरायास्ते, गिरो धूताघधीवरी । भावरीष्ट स्मरा वाचा, प्रजासीत्तत्त्वदृश्वरी ॥२॥ कुण्डोनी पञ्चहायन्य-शिश्वी न स्याद् यथेश ! गौः । तथा शर्मानमन् मूर्ती, सुराज्ञी जनता त्वयि ॥३।। भारत्याश्रव्यसीम्ना ते, प्रीताजादिसुपर्वया । श्रुतया गुणगौर्याकै- स्यन्ते त्रिपदा ऋचः ॥४॥ कुमारादिप्रिये रात्नी, त्रयीं पर्षदि जल्पति । त्रिलोकीशेन ! रिक्तोर्वी, त्रिकाण्डी द्विपुरुष्यपि ॥५॥ नागीः कालीस्तरी गोणीः, प्रोज्झ्याश्वाः केवलीयुतम् ।
नीलीस्त्रां(स्तां) रोहिणीशास्य, समान्या स्तुवते नृपाः ॥६॥ श्लो० : ३०. सू० ९४-९७ । ३१. सू० ९८-१०० । ३२. सू० १०१-१०५ ।
१. सू० २।४।१-३ । २. सू० ४-६ । ३. सू० ७-९, १२ । ४. सू० १३-१७ । ५. सू० १८, २०, २२, २४, २५ । ६. सू० २६-३० ।