________________
२४
अनुसन्धान-७७
नृणां निस्तारणं पुष्णन्, दर्शनार्जववर्द्धन ! । व्रणानां क्षालनं कुर्वन्, द्रुणसाऽ?ऽस्य दुर्णसः ॥१९॥ प्रवणे गिरिनद्यन्त-र्वणे शिग्रुवणे स्थितः । क्षीरपाणमाषवन-सुरापाणाग्रणीनतः ॥२०॥ त्वं स त्रिहायणाश्वेक्षु-वाहणोर्वीशवन्दितः । अपराणान्तचारित्र-भूरिभावेन सेव्यसे ॥२१॥ प्रपक्वानि शुभानीच्छन्, दोषहाणि प्रयाणिराम् । प्रणमन् वृक्षकामेण, त्वत्पदान्यस्तदुर्नयः ॥२२॥ प्रनष्टमर्मवा[क] पाणि, वाक्पाण्यन्तर्णयामि ते । शरद्योत्तोष्णदीर्घाया-महं सद्धर्मभाविनः ॥२३।। प्रहिणोषि शिवे भव्यान्, प्रमीणासि भयं जगत् । प्रणिमाय प्रणिदाया-ऽप्रणश्यत् प्रणिपातिनाम् ॥२४॥ प्रणिगद्याऽप्रणिदेह्य, तत्त्वं प्रनिकरोषि शम् । प्रणिपच्य तमोऽसीमा, प्रणिस्यत् प्रणिहंस्ययम् ॥२५॥ यः स्थावरः प्राणिणिषेद्, योऽङ्गी पर्यणिति त्रसः । प्राणपर्यानिनयिष्येत, स त्वया न प्रहण्यते ॥२६।। प्रहणमोऽघं प्रहन्मोऽत्र्तिं, त्वां प्रहीण ! प्रनिन्दनम् । नत्वा प्रमङ्गनं पुण्य-प्रङ्खणैक ! प्रमेहणम् ॥२७|| शिवप्रयाप्यमाणाय, निविण्णाङ्गी प्रपावनम् । प्रप्यानः पुण्यप्रख्यान !, प्रभानेक ! प्रकामन ! ॥२८॥ देशेऽन्तरयने सर्पि-ष्पानेऽन्तर्हण्यते रुचिः । त्वया मुत्प्रावनद्धेन्द्र-प्रणतास्तप्रवेपना ॥२९॥
श्लो० : १९. सू० ६३-६५ । २०. सू० ६६-७१ । २१. सू०७२-७४ । २२. सू० ७५
७७ । २३. ७५-७८ । २४. सू० ७७-७९ । २५. सू० ७९, ८० । २६. सू० ८१, ८२ । २७. सू० ८३-८८ । २८. सू० ८८-९० । २९. सू० ९०-९३ ।