SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ जून - २०१९ त्वां सिसाहयिषु कष्टं, सिषञ्जयिषुमार्जवम् । सुस॒र्युः कर्म तुष्टषुरभिष्टुत्यं न्यघादघम् ॥९॥ मोहोऽभ्यषेण यत्त्वां ना-ऽभिषिषेणयिषुर्जगत् । भाऽधिष्ठितं निषिद्धांहो-ऽभिषिक्तं निषिषेध भीः ॥१०॥ बुद्ध्या योऽभ्यषजद् बाल्ये-ऽभ्यषिञ्चन् यं च वासवाः । वितष्टम्भ स विष्टब्ध-निस्तब्धारिजिनो भयम् ॥११॥ सावष्टम्भा अवाष्टभ्नन्, धर्मोपष्टम्भकं सुराः । यं सदा व्यष्वणद् योऽन्न-मवाषिष्वणदक्षति ॥१२॥ यः साम्ये न्यषदन् मोक्षे, निषसाद विषादहृत् । शं न्यषेवत लक्ष्म्या सा-भिष्टङ्ग परिषष्वजे ॥१३।। विषयाऽनिषितो यस्तं, विषिषेवे गुणैर्दिशः । स लि(नि)षीव्यल(त्) श्रिया नार्ति, विषहेत परिष्कृतः ॥१४॥ विशेषकम् ॥ व्यष्टौद् यस्त्वां विसोढार्ते, न्यस्तौद् गान्ते न्यषीसहन् । नान्यं संन्यषहिष्टाऽशं, पर्यष्वजत स श्रिया ॥१५।। विष्यन्दिमदनिष्यन्दे, भविष्कन्तांशु विस्फुरन् । परिस्कन्ततमो नन्द, निष्फुलद् विस्फुरद् गुणः ॥१६।। नत्वा निःषमसुस्वप्न-विषूते विषमाऽरिजित् । त्वां सुषुपेतकल्याणे, नरैः प्रादुःषदिन्दरैः ॥१७॥ सेसिच्यते नतिं यस्ते, संवरे सोऽभिसोष्यति । शं विष्यात् सुपिस्स्येत, शिवे तेनाऽभिसेधिना ॥१८॥ टि० : १. 'घुत् प्रेरणे' । 'णिस्तोरेवा०' (२।३।३७) षत्वाभावः । श्लो० : ९. सू० ३७-३९ । १०. सू० ४० । ११. सू० ४०, ४१ । १२. सू० ४२, ४३ । १३. सू० ४४-४६ । १४. सू० ४६-४८ । १५. सू० ४९ । १६. सू० ५०५४ । १७. सू० ५६-५८ । १८. सू० ५८-६२ ।
SR No.520579
Book TitleAnusandhan 2019 07 SrNo 77
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2019
Total Pages142
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy