________________
जून - २०१९
अनायित्वं मनोयेना-ऽस्मारिषीढ्वं स मोहधक् । लेढि ते वाक्सुधां दग्ध-तापां हस्तजिताम्बुरुट् ॥३१॥ अद्रोग्धा स्नुग्धशं स्नेढा, स्नूढसत्येष्वमूढधीः । अमुग्धस्निग्धहृद् दैत्य-धुग् रुक्मिधुड् नतो जय ॥३२॥ सत्यवाग् भक्तिभाग्भिस्त्वं, मुक्तोपानद्भिरानतः । निर्ग्रन्थैरिष्टसिद्धान्तै-स्तीर्थस्रष्टाच्छसत्पथम् ।।३३।। नम्रसम्राट् तमोमाा , श्रीविभ्राट् गुणराष्टिसृट् । लाभद्रष्टा विभो ! नन्द, यशोभ्राष्टिकृदर्त्तिमृट् ॥३४॥ पापभृट् तापवृट् कर्म-भ्रष्टा पुम्भिर्नतो भवान् । दिष्टविट् सुख आव्रष्टा, पृष्टोऽपि श्रेय आधितट् ॥३५।। स्वामिन् ! मुक्तिचिकीर्मोह-सूतमोहः सुधीरिमा । शंवान् ! श्रीधाम ! धीसद्मन् !, दयावान् शमवानव ॥३६।। मुग्धान् भास्वान् यशस्वांश्च, प्रजां राजन्वती सृजन् । लक्ष्मीवांस्त्वां हरिर्भेजे, कक्षीवान् नु मुनीवतीम् ॥३७॥ गुणोदन्वान् नताऽष्ठीर्वान्, मुन्योघो यवमत्करम् । वीक्ष्य त्वां मोहनिश्यक, हृष्टः सिंहासनि स्थितम् ॥३८॥ दतां पदोसो दोष्णो-हंदोऽस्नश्चोपमा न ते । सुधायूष्णा समा गी: स्या-दुद्नस्तुल्या तमोऽनले ॥३९॥
टि० : १. स्नुग्धमुक्तं शं येन सः । २. स्नेहवान् । ३. स्नूढ उक्तसत्येषु । ४. अमुग्धं
स्निग्धं हृत् यस्य स चासौ दैत्यधुग् वासुदेवश्च रुक्मिध्रुड् वनदेवश्च ताभ्यां नतः । ५. नु यथा कक्षीवान् ऋषिमुनीवती नदी भजति । ६. अस्थीनि
सन्त्येषां तेऽस्थीवन्तः, नता अष्ठीवन्तो यस्य मुन्योघस्य ।। श्लो० : ३१. सू० ८१-८३ । ३२. सू० ८३, ८४ । ३३. सू० ८५-८७ । ३४. सू०
८७ । ३५. सू०.८७-८९ । ३६. सू० ९०-९४ । ३७. सू० ९४-९६, ९८ । ३८. सू० ९७, ९७, १०० । ३९. सू० १०१ ।