________________
अनुसन्धान-७७
स नो दिव्यति गीर्येन्ने, गुरोः कुर्यात् तपोरजः । छुर्यात्ते समता धुर्या, गीर्येनाऽघलुवः श्रुता ॥२२॥ जगन्वान् सिद्धिमति@न्, नेमिवद्भिः सदा प्रशान् । श्रेयोरथेऽनडुद्भिस्त्वं, श्रितो विद्वद्भिरुक्तर्दिक् ॥२३।। सुदृगुष्णिक स्तुतो धीस्पृक्, स्रग्भिस्त्वं पूजितोऽमरैः । अजीवनक् नरेषु प्राङ् श्रीसजूर्युङ् गुणैर्दधृग् ॥२४॥ किं तैरहोभिरहन्न, यत्राहनिशमानतः । अहोरात्रं मनोवाग् घुट, तत्त्वभुन्नतकामधुक् ॥२५॥ भव्या यूयं न्यगूढं हृत्, सद्गिरोऽधुग्ध्वमाश्रिताः । जिन ! सम्यग् निघोक्ष्यध्वे, योगान् भोत्स्यध्व आश्रवान् ॥२६॥ बुधास्तत्त्वमबु(भु)द्ध्वं चे-न्नाघं धच्छाशये शमम् । धद्ध्वे रुन्ध च दुर्बुद्धिं, साम्यं धत्तः सदा तदा ॥२७॥ विश्वं यशोभिरस्तीव-मवृढवं मुक्तिमुन्नतिम् । ववृद्वे शर्म चेषीढ्वं, स्तीर्षीढ्वं दुःखमीश ! मे ॥२८॥ अग्रहीदवं श्रियायिट्वं, श्रेयोऽग्राहिवमुत्सवैः । जगृहिवे शमासिध्वं, सिद्धौ मेहिध्वमुत्तमैः ॥२९॥ अलविढ्वं तमोबाढं, पुपुविढ्वे स्वमुच्चकैः ।
त्रातुमुत्सहिषीढ्वमा-यिषीढ्वं हृदि मे प्रभो ! ॥३०॥ टि० : १. दिवमिच्छति = दिव्यति । 'अमाव्ययात्' (३।४।२३) क्यन्प्र० । २.
गिरिमिच्छेत् = गीर्येत् न । ३. 'णमं प्रवत्वे' नेमुर्नेमिवांसः । 'तत्र क्वसु का०' (५।२।२) क्वसुप्र० । 'अनादेशादे०' (४।१।२४) ने०, तैः । ४. उक्तो दिग्मार्गो येन । ५. सुदृग्भिः सम्यग्दृष्टिभिरुष्णिग्भिः छन्दोभिः स्तुत: सुदृ० ।
प्रगल्भः । ६. 'गुहौग् संवरणे' । ७. मनोवाक्कायान् । श्लो० : २२. सू० ६३-६६ । २३. सू० ६७-६९ । २४. सू० ६९-७३ । २५. सू०
७४-७७ । २६. सू० ७७ । २७. सू० ७८ । २८. सू० ८० । २९. सू० ८१ । ३०. सू० ८१ ।