________________
जून - २०१९
हेलया त्वं हरन्मोहं, क्रोष्टारमिव केसरी । दुष्टक्रोष्ट्रनि तन्वर्पि, वनानाप्य तपोव्यधाः ॥३८॥ स्थीयते यत्र निःशङ्ख, हरेः क्रोष्टोरिवान्तिके । क्रोष्टा क्रोष्ट्या च सा कस्य, देशनोर्वी मुदे न ते ॥३९॥
त्यक्त्वा कलत्राणि वराणि देवदाराणि वाऽऽदत्त चतर्यमी यः । तं स्तौति यः शान्तिजिनं सुशब्द
ब्रह्माश्रितं तादृगिहापि स स्यात् ॥४०॥ इति हैमव्याकरणकतिपयोदाहरणमयः श्रीशान्तिनाथस्तवो द्वितीयः ॥छ।।
॥ श्रीनेमिनाथस्तवः ॥
॥ द्वितीयाऽध्यायस्य प्रथमः पादः ॥ यं श्रिता गुप्तयस्तिस्रः, श्रीनेमि नौमि तं गतीः । चतस्रोऽपासितुं ज्ञाना-दिश्रियां तिसृणां गृहम् ॥१॥ राभिरद्भिरिवाब्देन, तोषितं जरसोज्झिता । जगद् युष्माभिरस्माभि-स्तदर्थ्यताऽजरः पदम् ॥२॥ शळे यत्पूरिते विष्णु-र्बलमाह मया त्वया । अजय्यस्त्वयि मय्येष, हितो भावी सखाऽऽवयोः ॥३॥ कषायाधीन युष्माकं, रागद्वेषौ युवां जडौ ।
याताऽस्मभ्यं युषभ्यं य-द्धितो जेताऽस्ति वः प्रभुः ॥४॥ टि० : १. तन्व आपो येषु तानि तन्वम्पि । २. शुद्धज्ञानाश्रितम् । ३. पलायध्वं,
यत् यस्मात् अस्मभ्यं जितः प्रभुः, वो युष्माकं च जेताऽस्ति । किविशिष्टेभ्योऽस्मभ्यं युष्मानाचक्ष्महे णिजि युष्मयामः । युष्मयाम इति क्विपि यूयं
तेभ्यो युषभ्यम् । श्लो० : ३८. सू० ८९, ९१ । ३९. सू० ९१-९३ ।
१. सू० २।१।१, २ । २. सू० ३-६ । ३. सू० ७ । ४. सू० ८-१० । ५. सू० ११-१३ । ६. सू० १४-१७ ।