________________
जून - २०१९
पत्युः शिवश्रियः पत्यु-र्नेतुर्जातं नुतागमम् । पितरं नु प्रशास्तारं, भेत्तारं रतिभर्तरि ॥१९॥ सत्त्रातरचिरामातः !, शान्ते ! रक्ष गुणक्षमे ! । शमाम्बु न हि विश्वाम्ब !, मां श्रीगेहजिते ! जिन ! ॥२०॥ त्वयोर्वी रक्षिता राज्ये, शक्तीनां तिसृणां पदम् । भवान् षण्णां गुणानां चा-ऽजनि सप्रेयसी भृशम् ॥२१॥ चतुण्ाँ कायुपायानां, जेता चतसृणां दिशाम् । अपनेताऽरिनृणां च, नृणामृद्धीर्ददन् महान् ॥२२॥ सा या हन्याऽऽगमाधीति-wह्नि वर्या महात्मनाम् । त्वया न्यषेधि पथ्याय, नम्रोऽस्मि त्वयि मुन्नियाम् ॥२३|| सोऽष्टासु दिक्षु विख्यात-स्त्वं जयाऽष्टौ हरन् मदान् । अष्टानां कर्मणां भेत्ता, येनाऽष्टौ मातरः स्मृताः ॥२४॥ त्वया रक्ष्यन्ते षड्जीवा, विषयाः पञ्च दूरिताः । गुणा यति यथात्ताश्च, तथाऽन्ये तति कत्यधुः ॥२५॥
शैत्यमाधुर्यव(च)र्याणि, पयसी द्वे वचांसि ते । विजिग्यिरे जिनाऽमूनि, मुनिवृन्दं साध्वपा(सा)त् ॥२६॥ अन्यत्तेऽन्यतरद् दूरे-उजर एकतरं वचः । ददेऽतिजरसं स्थानं, बहुवारे ! भवानले ॥२७॥
टि० : १. गमं शिवश्रियः पत्युस्तीर्थङ्करान् जातं कृतं, कथम्भूतान् नेतुः परिवृढस्य
पत्युः स्वामिनः । २. जित इ:-कामो येन स जिते, तस्य सम्बोधनम् । ३. प्रभुत्वोत्साहमन्त्रजास्तिस्रः शक्तयः । ४. सन्धिविग्रहयानासनद्वैधाश्रयाः षड्गुणाः ।
५. मुदि नयतीति विप् । ६. तति गुणा अन्ये कति अधुः । श्लो०: १९. सू० ३०, ३६-३९ । २०. सू० ४०-४४ । २१. सू० ४५-४७ । २२. सू०
४७, ४८ । २३. सू० ५०, ५१ । २४. सू० ३३, ४९, ५२, ५३ । २५. सू० ५४ । २६. सू० ५५, ५६ । २७. सू० ५८-६१ ।