SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ ६४ अनुसन्धान-७६ नारीद्वयं यत्र नरास्त्रयो हि, शृङ्गद्वयं पुच्छयुगं च यत्र । नवाधिकं नेत्रसहस्रयुग्मं, दशैव पादा दिशतात् स राज्यम् ॥ [ ] ग्राम उद्वसितः केन, केन रक्ताः पयोधराः ।। आम्रफलं सुपक्वं च, कथं खादन्ति मानवाः ॥ [करपीडनेन] आद्येन हीना लघुमानरूपा, मध्येन हीना प्रविभासमाना । अन्त्येन हीना कृशदुर्वहा स्यात्, सम्पूर्णनाम्नी भवतां मुदे सा ॥ [भारती] गोवाहनस्य प्रभवस्य वाहनं, तद्भोजनस्याऽशनसन्ततेः प्रभोः । तस्या अरिस्तस्य प्रभुशत्रुमाता, भवेद् गृहे सा हृदये च तत्पतिः ॥ [लक्ष्मी-विष्णु] अपदो दूरगामी च साक्षरो न च पण्डितः । मौनी संसूक्तिवक्ता च समुद्रो वारिवर्जितः ॥ [लेखः] वर्तुलं वृन्तसंयुक्तं सक्षीरं पत्रवर्जितम् । पतितं न भूमौ याति जानीहि किमिदं फलम् ॥ [कुचः] गूढा : राज काज गूण आगलो, भीतर चंगी देह, पीयु पधारो चोवटे, मोकल देजो तेह. [नारीयेळ] आभा सरीखो उजलो, तारा सरीखो घाट; मिरगानेणी मोलवे, गांधी केरे हाट. [काच] कूख कालो मुख उजलो, चले भोपाला संग; सुंदर दीसे सोभती, विचित्र उनका रंग. [हाथी] रातो फूल गुलाबरो, मांहि धवल चितरीया, चालो सखी सरवर जइये, नर बांध्यो अस्तरीयां. [लाल माटीनो घडो] काजल वरणो हे सखी, मीलीयो एक पुरुष; बोलणवालो को नहीं, रोवणवाला लख. [मेघ] जल जाइ थल उपनी, वनमें कीयो वसाव; पहेरण कसूंबल कापडा, काजल अधीक बणाव. [चीरमी/चणोठी] एक नारी नवरंगी चंगी, गूणवंति ते गोरी; मूरख सेती मुख न बोले, माथे बांधी दोरी. [पोथी]
SR No.520578
Book TitleAnusandhan 2019 01 SrNo 76
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2019
Total Pages156
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy