________________
अनुसन्धान-७६
तव वसमास
निखिलसुखमरन्दास्वादसानन्दचेता
स्त्रिजगदधिपतेऽहं भृङ्गवत् संश्रयामि ॥७॥ . किमु दधति विधिज्ञाः सस्पृहं मानसं स्वं,
शमघनजिनराज! न्यस्तदोषानुभावम् । सकलकुवलयैकोल्लासकं वीक्ष्य हर्षात्,
तव वदनमजस्रं श्रीश्रितं गोऽभिरामम् ॥८॥ जिनवर! हरहासोल्लासिकीर्ति ममाति,
बहुविधविबुधाळू! त्वं वशं ब्रह्मशर्म! । . तनुरुचिनिचयास्तध्वान्त! तत्त्वावबोधः,
शुभंशमदमधामा सादरं प्रार्थनेऽस्मिन् ॥९॥ यः श्रीसर्वज्ञमेवं त्रिभुवनविनुतं प्राज्यपुण्योपलभ्यं, हासोत्त्रासादिदोषप्रमथनमुपमातीतरूपातिकम्रम् । कामस्थामप्रमाथं विनयनुतजनस्वान्तरं जीवसूर्य, स्तौति प्रीतान्तरात्मा श्रयति न स कथं मोक्षलक्ष्मी वरिष्ठाम् ॥१०॥
३. वाचक-उदयविजय-रचित
स्थम्भन-पार्श्वनाथ-स्तवन
॥ बूझव्यो तइं प्रभो! शूलपाणी ए देशी ॥ सदा संपदा तैं प्रभो! इष्ट आपी, तेणि करी तुझ थकी कीर्ति व्यापी; जलधि-जल थंभ3 नाम तुझ थंभणो, तेणि तुं विश्वमैं सुप्रतापी. १
सदा संपदा तें प्रभो! इष्ट आपी... लंक रामें ग्रही सीत आणी सही, सकति ते ताहरी जगऊ जाणी; तूस ताहरई राम परि मुझ पिणि, ऋद्धि में वृद्धि मि गेहि आणी. २ रोग नाठा अभयदेवसूरिंदना, ताहरी भक्ति तिहां कल्पवल्ली; सकति-अनुरूप तुझ भगति पिण तेहवी, ते फलो तेह परि अति प्रफुल्ली. ३ भाग्य आरोग्य सौभाग्य अति पल्लवै; नव नवें रंग लच्छी मिलावि; इष्ट जे भाव जे तुझ थकी नीपलें, अहवं माहरी बुद्धि भावें. ४