SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ १७ जान्युआरी- २०१९ २. जिनस्तवनम् शिवशिरसि निवासं यः सदाशाविकाशं, जनयति जिनचन्द्रः प्रत्तपापाबु(म्बु?)तन्द्रः । सततमुदयकर्तृत्वेन तं गुप्तकर्तृ प्रभृतिरचनतोऽहं नौमि भक्त्या तमोहम् ॥१॥ जननमृतितरङ्गापारसंसारवार्द्ध स्त्रिभुवनजनतारं यानपात्रानुकारम् । जिनगुणगणरम्यं त्वां निरीक्ष्योत्सुकत्वं, किमु न भजति सिद्धिद्वीपसंप्राप्तिहेतोः ॥२॥ विमलविपुलभास्वत्केवलालोकलक्ष्मी प्रकटितभुवन! त्वं देव! सद्यः प्रसद्य । शमितविततरोष! ध्वस्तनिःशेषदोष!, प्रणतसुरहरिद्रो! दुःखिने देहि मन्यम् ॥३॥ प्रणमदमरनाथप्रार्थ्यमानांहिसेव! स्फुटमशिवमियन्तं नाथ! कालं विनाथः (?) । प्रशमितभवतापं ध्वस्तभावारिवारा ऽजनिषि पुनरिदानीं सर्वथाऽहं सनाथः ॥४॥ नतहितशतकारी त्वं भुवि ज्ञानभाभिः परम इति सतृष्णं नाथ! विज्ञप्यमानः । प्रवितर शिवशर्माऽनन्तदुःकर्ममर्मा ऽचलकुलिशविलम्बं मा स्म कार्षीरिहाऽर्थे ॥५॥ मदमदनकषायोद्दामदावानलाचिः प्रशमनघन! मन्ये पुण्यवानद्य नाऽन्यः । सदतिशयसनाथस्त्वं प्रभो! भाग्यलभ्यः, स्फुरसि हृदि मदीये यत् परात्मस्वरूपः ॥६॥ सुरनरवरहंसश्रेणिसंसेवनीयं, सकलभुवनलक्ष्मीकेलिसद्मांहिपद्मम् ।
SR No.520578
Book TitleAnusandhan 2019 01 SrNo 76
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2019
Total Pages156
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy