SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान-७६ नित्यं धरण-नाग-पति-महितं, निज-शंसा-पर-निन्दा-रहितं, केवल-दर्शन-सहितम् । सुरतरु-चिन्तामण्यवतारं, कामगवीव समीहितकारं, सेवक-जनता-धारम् ॥५॥ निज-तनु-रूप-कान्ति-जित-मारं, सुख-भूरुह-सेचन-जलधारं, स्तम्भनपुर-शृङ्गारम् । निःकृन्तित-माया-वन-गहनं, दुःकृत-दारु-महा-भर-दहनं, समता-गुण-शुभ-भवनम् ॥६॥ दूरीकृत-विकट-प्रत्यूह, विधुरित-बहु-भव-तृष्णा-व्यूह, रक्षित-सत्त्व-समूहम् । प्रकटित-धर्मं सत्त्व-हितार्थं, ज्ञान-कला-विदिता-नन्तार्थं, साधित-तुर्य-महार्थम् ।।७।। दहन-वदन-निःकासित-नागं, दर्शित-पञ्च-नमस्तू(स्कृ?)त-रागं, लम्भित-सुर-गति-भागम् । निज-गति-जित-मानसिक-मरालं, सततं योग-पराजित-कालं, महिमा-मोद-विशालम् ।।८।। त्रिभुवन-वत्सल-ममल-ममोहं, लोकोत्तर-शोभा-सन्दोहं, त्यक्त-सदा-व्यामोहम् । मदन-महा-भट-भङ्ग-त्र्यक्षं, परमानन्द-सुखावह-दक्षं, प्रत्यक्षीकृत-लक्षम् ॥९॥ नील-कमल-कज्जल-सम-देहं, निःकन्दित-पृच्छक-सन्देहं, सल्लक्षण-गुण-गेहम् । अणिमाद्यष्टसिद्धि-विस्तारं, तीर्थ-विभु-श्रीपार्श्वमुदारं, सेवे वारंवारम् ॥१०॥ इत्थं श्रीस्तम्भनः पार्श्वः, स्तम्भतीर्थाधिपः सदा । संस्तुतो ब्रह्मणा भूयात्, भव्यानां भव्यसौख्यदः ॥ इत्थं श्रीस्तम्भनाधीश-श्रीपार्श्वनाथस्तवनम् ॥ (ला.द.विद्यामन्दिर - १५१३७)
SR No.520578
Book TitleAnusandhan 2019 01 SrNo 76
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2019
Total Pages156
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy