________________
सप्टेम्बर २०१८
1
वंतु ॥ ए आधाकर्म वांत' - वमन सरीखू सुरा जाणिवउं |१| तथा उच्चार-विष्टा, सुरा-मदिरा, तथा गोमंस - गाइना मांस सरीखू जाणिवउ । तेह भणी आधाकमआहार जीणई पात्रइं विहरिउ हुइ ते पात्रूइं त्रिणि काप जउ - त्रिणि वार धोईइ त कल्पइ । अनइ पहिलुं करिस-सूकइ छाण इसिउं घसीइ, पछइ धोईए । तउ ते पात्रउं सूझतू थाइ । बीजी परिइ न थाई । इसुं जाणिव ॥१६॥
हिव ते आधाकर्म जिमतां केहा दोष लागई ? ते कहइ छइ -
-
कम्मग्गहणे अइक्कम १ - वइक्कमा२ तह इयार३ - ऽणायारा । आणाभंग१-ऽणवत्था२ मिच्छत्त३ - विराहणाइ ४ भवे ॥१७॥ कम्म० ॥ आधाकर्मी आहार जिमतां अतिक्रम दोष हुइ १। तथा व्यतिक्रम दोष हुइ २। तथा वली अती (ति) चार दोष लागइ ३ । तथा अनाचार दोष हुइ ४ ए च्यारि दोष मूलगा जाणिवा । तथा आणाभंगं - वीतरागनी आज्ञानउ भंग | १ | तथा अनवस्था - धर्मन विषइ अनास्था हुइ |२| अनइ मिथ्यात्व कूडानउ दोष लागइ ।३। तथा आत्मविराधना संयमविराधनादिक अनेराइ घणा दोष लागइ ॥१७॥
हिव ए च्यारि मूलगा दोष सूत्रमाहि वखाणाइ छइ
—
४१
ओहाकम्माऽऽमंतण पडिसुणमाणे अइक्कमो होइ, । पइभेयाइ वइक्कम, गहिए तइउ इगे गलिए ॥१८॥
३
आहा० ॥ कुहुं गृहस्थ आधाकर्मी आहार जे महात्मा जिमइ-गिलइ तउ १. अत्र 'सुरा' ग्रहणं शिष्टानुसारेण, अन्यथा वातादीन्यपि कुकुराद्यशनाद्भक्ष्याणि स्युः । अतो वांतादिवत् सर्वथेदं साधुभिस्त्याज्यम् । अत्रार्थे दृष्टांत - कश्चित्सेवको मिलनायातभ्रातृकृते स्वमहिलाया मांसमार्पयत् । तद्व्यापृतायां माजरिण भक्षितम् । सा तदभावे भर्तृभीता मृकमांसं शुना वांतं दृष्ट्वा तदेव संस्कृत्य तयोर्ददौ । तौ च गंधादिना विज्ञाय तां च निर्भर्त्स्य नवीनमानीय तु ( भुक्तौ । मा ( आ ) धाकर्माप्यभोज्यमिति ।
२. आधाकर्माऽऽमंत्रणं तद्दायकस्यार्थनं प्रतिशृण्वति - अनिषेधयति स साधावतिक्रमो मनाक् चारित्रोल्लंघनं भवति । पदभेदादौ तद्ग्रहणार्थं चलनादौ व्यतिक्रमः पूर्वस्मादधिकः ॥ गृहीते - स्वीकृते तस्मिन् तृतीयोऽतीचाराख्यो द्वितीयादधिकः । इतरः चतुर्थोऽनाचाराख्यस्तृतीयादधिको गिलिते तस्मिन् भक्षिते स्यादिति ॥