________________
२२
अनुसन्धान-७५(२)
क्षमया तपः, पूर्ववायुना जलदः, घृताहुत्या वह्निः, भोजनेन शरीरं, पुत्रदर्शनेन हर्षः, मित्रदर्शनेन आल्हादो वर्द्धते ॥१६॥
दुर्वचनेन कलहः, तृणैर्वैश्वानरः, उपेक्षया रिपुः, अपथ्येन रोगः, कण्डूयनेन खर्जः ॥१७॥
असन्तोषेण तृष्णा, व्यसनेन विषयाः, निन्दया पापं, विरहेण रात्रिः, घृतेन ज्वरो वर्धते ॥१८॥
___ वामनः शाखिफलानि ग्रहीतुं कथं शक्नोति?, अन्धश्चित्रमवलोकयितुं, बधिरो वीणानिनादं श्रोतुं, पङ्गस्तीर्थानि गन्तुं, निम्बो मधुरीभवितुं, काको हंसायितुं, मूर्खः पण्डितं स्थातुम् ॥१९॥
दरिद्रस्य मनोरथाः हृदये एव विलीयन्ते, कूपस्य छाया, सुरङ्गाया धूलिः, सत्पुरुषस्य कोपः, वनस्य कुसुमं, कृपणस्य लक्ष्मीः ॥२०॥
जगत्भूषण गतसर्वदूषण तीर्थङ्कर पापक्षयङ्कर निस्तीर्णसंसारसागर गुणरत्नाकरः करुणानिधान सकलदेवप्रधान भुवनश्लाघनीयरूप प्रकाशितसंसारस्वरूप लोकोत्तरचरित्र गङ्गाजलपवित्र परमानन्ददायि(य)क चतुर्विधश्रीसंघनायि(य)क निर्मथितकलिकाल निर्नाशितदुरितजाल निर्दलितस[कल]दोष निःप्रतिमसन्तोष मुक्तिनगरीस्वामी धर्मस्य लघुबान्धवः कल्याणलक्ष्मीभाण्डागार संघस्य तिलक मोक्षयाचककल्पवृक्ष सत्यकमलाराजहंस क्रोधराजसिंहः मोहतिमिररविः विषयसर्पगरुडः संसारसमुद्र पोतः मुनिः ॥२१॥
जसु रायतणइ खड्गि राजलक्ष्मी वसइ, सरस्वती जिह्यं वसइ, वचनालापि अमृत वसइ, महाजनकिहिं गौरव दरिसइ, सेवकजन मन संतोसइ, दीठउ आनंद करइ, तूठउ दारिद्र हरइ, रूठउ सर्वस्व हरइ, नीति अणुसरइ, अन्याय परिहरइ, कीर्ति काहरइ, देवगुरु मेल्ही कुणहइ सिरु न नामइ, मधुर प्रसन्न मुख, प्रीतरंगितमन, दानसन्मान, आलापअमृतसहोदर, चतुर चौरेवाचा(?), सारु शौर्यनु, शमश्रीविलास तत्त्वविचारणैकबुद्धिः, अस्खलितसर्वत्रकीर्तिः सत्पात्रसंयोगधनोपार्जनः ॥२३(२२)।
जइ सूकी तोई बउलसिरी, जइ वींधी तोई मोतीसरी, जइ भागउ तोई सेराहुं (राहु?), जइ खंडउ तोइ चंद्रमा, जइ ताविओ तोइ कांचन, जइ घसिओ तोइ चंदन, जइ काली तोइ कस्तूरी, जइ वादल तोइ दीहु, जइ लहुडउ तोइ सीहु,