________________
सप्टेम्बर - २०१८
२१
वृष्टिर्जवासकानां, सुभिक्षं धान्यसङ्ग्राहकाणां, गजितं शरभानां, चन्दनं विरहिणीनां ॥६॥
चन्द्रे कलङ्कवत्, कज्जलवत् दीपे, मेघे विद्युद्वत्, चन्दनेऽग्निवत्, जले सेवालवत्, विभवे मदोऽसारः ॥७॥
सर्पात् मणिः, मृगात् कस्तूरिका, पङ्कात् कमलं, क्षीरसमुद्रात् चन्द्रः, कृमेः कौशेयं, तथा शरीरात् तपः सारः ॥८॥
यदि मेय(घ)धारासंख्या स्यात्, दिवि तारकाणां संख्या, गङ्गातटे रेणुसंख्या, समुद्रे बिन्दुसंख्या, सर्वज्ञे गुणसंख्या, मातृस्नेहसंख्याऽपि तदा स्यात् ।।९।।
__ निजैरेव गुणैश्चमरी बन्धनं प्राप्नोति, कस्तूरिका मर्दनं, चन्दनं छेदं, अगरुर्दाहं, रोहणः खन्यते, धवलो वाह्यते, फलिततरुराक्रम्यते, समुद्रो ममन्थे देवैः ॥१०॥
सुवर्णं करे, दानं दुर्भिक्षे, पौरुषं रणे, शीलं संकटे, वाग्मिता सदसि, साहसं दुर्दशायां, मित्रं व्यसने, कलत्रं आपदि, पुत्रं वृद्धत्वे जायते ॥११॥
कमलेनातपत्रं करोति, चन्दनेन लाङ्गलं, सुवर्णेन कुशी, रत्नेन काकोड्डायनं, अमृतेन पादशौचं, गजेनेन्धनवाहनं, मौक्तिकैः सारमेयाभरणम् ॥१२॥
यथा सूर्यं विना दिवसं न, पुण्यं विना सुखं न, गुरूपदेशं विना विद्या न, हृदयशुद्धि विना धर्मो न, दानं विना कीर्तिन, साहसं विना सिद्धिर्न, कुलस्त्री विना गृहं न, वृष्टिं विना सुभिक्षं न, तथा वीतरागं विना मुक्तिर्न ॥१३॥
____ कासः परार्थ(र्थे) विडम्बनां सहते, मौक्तिनि(क) वेधं, सुवर्णं तापताडनं, अगरुर्दाहं, चन्दनो घर्षणं, कस्तूरिका विमर्दनं, नागवल्ली दन्तपीडनं, तरवस्तापं, दधि मथनानि, इक्षुर्यन्त्रपीडनं, जलधराः पानीयवहनं, मञ्जिष्ठा वेदनाम्
॥१४॥
दन्ताश्चर्वन्ति उपकारो रसनायाः, क्रमेलको वहति उपकारः पुण्यवतां, खरश्चन्दनं वहति उपकारो धनिनां, लिखन्ति लेखकाः फलमागमवेदिनः, युध्यन्ते सेवका जयः स्वामिनः ॥१५॥
सुवचनेन मैत्री, चन्द्रदर्शनेन समुद्रः, शृङ्गारेण रागः, विनयेन गुणः, दानेन कीर्ति(तिः), अभ्यासेन विद्या, न्यायेन राज्यं, औचित्येन महत्त्वं, औदार्येण प्रभुत्वं,