________________
सप्टेम्बर
-
२०१८
अज्ञातकर्तृकं अजितशान्तिस्तवनम्
१७
सं. - शी.
मुनि नन्दिषेणनी रचेली, प्राकृतभाषाबद्ध अने विविध छन्दोमय रचना 'अजितशान्ति' जैन संघमा अत्यन्त भावपूर्वक अने श्रद्धापूर्वक बोलाती - गवाती अनुपम स्तोत्र - रचना छे. तेनुं अनुकरण तेमज अनुसरण करीने मध्यकाळना विविध कविओए 'अजितशान्ति स्तव' नाम धरावती केटलीक कृतिओ संस्कृत भाषामां रची छे. तेवी एक बे रचना अन्यत्र प्रकाशित पण होवानुं ध्यानमां छे.
तेवी ज एक नानकडी रचना अत्रे आपवामां आवी छे. 'झुलणा' छन्दमां, विद्वत्ताप्रचुर संस्कृत भाषामां रचायेल आ अजितशान्ति स्तवन, परम्परागत रीते ज, अजितनाथ तथा शान्तिनाथ ए बे तीर्थङ्करोनी स्तुतिस्वरूप छे. भाषा समासप्रचुर, प्रासमय, प्राञ्जल छे. १६ पद्यो झुलणामां अने १७मुं आर्यागीतिमां छे. अशुद्धिओ छे, तेने सुधारवा माटे तेनी बीजी प्रति आवश्यक गणाय उपलब्ध बे पत्रोनी एक प्रतिना आधारे आ वाचना आपी छे.
-
प्रति १८ मा सैकामां लखाई होवानुं अनुमान छे. कर्ताना नामनो के रचनासमयनो कोई उल्लेख के संकेत जडतो नथी. कर्ता संस्कृतना उत्तम विद्वज्जन हशे तेमां सन्देह नथी.
*
अजितशान्तिस्तवनम् ॥
सकलसुखनिवहदानाय सुरपादपं पादपङ्कजनतानेकनाकाधिपम् ।
अचलशिवनिलयमप्रलयगुणशोभितं नौमि जिनमजितमहमजित मुदितोदितम् ॥१॥ शान्तिमुपशान्तभवभूरिभयपरिभवं भवनवनसुघनघनवारिवरवैभवम् । परमशममिन्दुसममसममहिमोदधे ! नन्तुमीहामनन्तामहं सन्दधे ॥२॥ पुण्यरथसुपथनयनाय वृषभक्षमौ विपुलसंसारसरिदोघपुलिनोपमौ । सिद्धिसीमन्तिनीश्रुतिवतंसायितौ सम्पदे जिनपती अजितशान्ती युतौ ॥३॥ यः समूहो मुदामजनि जनकाम्बयो - स्तारमवतारमवगम्य सम्यग् ययौ । गजवृषभप्रमुखसुस्वप्नसन्दर्शनात् तमलमवगन्तुमन्ये न मन्ये जना ॥४॥ जननसमये ययोरसुरसुरनायका नवनवानेकनेपथ्यपरिधायि (य) का । विदधुरुत्सवमतुच्छं गिरौ मन्दि (न्द) रे वासये तौ जिनौ निजमनोमन्दिरे ॥५॥