________________
११४
अनुसन्धान-७५(२)
पणि अप्पणि न करंति रम्म जिण-धम्म तणी परि, वेरग्ग-वाणिनइ उच्चरइ जलहि जालि पाणी गलइ, इम कम्म-भारि भारिय भणी जाइं भूर भव-जल तलइ.३४९ ७९ निब्बीए दुब्भिक्खे, रन्ना दीवंतराउ अन्नाओ। आणेऊणं बीअं, इह दिन्नं कासवजणस्स ॥४९५॥ केहि वि सव्वं खइअं, पइन्नमन्नेहिं अद्ध सव्वं च । वुत्तंग्गयं च केई, खित्ते खुटुंति संतत्था ॥४९६॥ राया जिणवरचंदो, निब्बीअंधम्मविरहिओ कालो। खित्ताई कम्मभूमी, कासववग्गो अ चत्तारि ॥४९७॥ अस्संजएहिं सव्वं, खइअं अद्धं च देसविरइएहिं। साहहिं धम्मबीअं, वुत्तं नीअं च निष्फंति ॥४९८॥ जे ते सव्वं लहियं, पच्छा खुटुंति दुब्बलधिइया । तपसंजमपरितंता, इह ते ओहरिअसीलभरा ॥४९९॥ धम्म-बीय जिणराय आणि दीवंतर२५० विद्धउ, अविरति५१ सयल वि खद्ध देसविरते२५२ अध खद्धउ, पास५३त्थे पुण खुट्टि खित्ति खाइवि सहु हारिउ, संजमीए सुभखित्ति सव्व वावीय वद्धारिउ, त्रिहु भेदि जीव ते करसणी३५५ राजदंडि अप्पउं दहइ, सुविहिय-मुणिराय-पसायवसि सुख-सुगालि.५६ लच्छी लहइ. ८० इत्थ समप्पइ इणमो, मालाउवएसपगरणं पगयं । गाहाणं सव्वग्गं, पंचसया चेव चालीसा ॥५४०॥ इण परि सिरि उवएसमाल सुविसाल कहाणय५७, तव संजम संतोस विणय विज्जाइ पहाणय:५८, सावय संभरणत्थ३५९ अत्थ पय छप्पय छंदिहि, रयणसिंहसूरीस-सीस पभणइ आणंदिहि, अरिहंत-आण अणुदिण उदयधम्म-मूल मत्थइ२६० हउ, भो भविय भत्ति-सत्तिहिं सहल२६१ सयल लच्छि-लीला लहउ ८१ ॥ इति श्रीउपदेशमाला सर्व कथानक षट्पदाः ॥छ। ग्रंथाग्र-३००