________________
१५८
अनुसन्धान-७५(१)
इसमें वह बात है। तो स्पष्ट है कि व्यवहारभाष्यकार स्वयं कल्पभाष्यकार हो तो ही 'पुव्वुत्ताण' प्रयोग कर सकते हैं।
ऐसे और भी कई स्थान हैं। जैसे - १) 'पुव्वभणिया य जयणा' (गा. २२६०) । (पूर्वमोघनिर्युक्तौ कल्पाध्ययने वा) । २) 'परिहरिया पुव्ववण्णिया दोसा' (गा. २३८०) । (पूर्ववर्णिताः कल्पाध्ययने
षष्ठोद्देशे)२८ । ३) 'पुव्वुत्ताए करेंति जयणाए' (गा. २४८९) । (पूर्वोक्तया यतनया, या पूर्व
कल्पाध्ययने ग्लाने सूत्रे)२९ । ४) 'पुव्वुत्ता सत्त भंगा उ' (गा. २५०३) । (पूर्वोक्ताः कल्पाध्ययनोक्ताः) । ५) 'मूलादी पुव्वुत्ता' (गा. २७८६) । (मूलादिका पूर्वं कल्पाध्ययने उक्ता)३१ । ६) 'जं सासु तिहा०' (गा. २७९०) । (संगीतं व्याख्यातं, यथा कल्पाध्ययने
तथाऽत्रापि व्याख्येयम्) २२ । । 'तं चेव पुव्वभणियं' (गा. ३२३४) । (यत् पूर्वं कल्पाध्ययने चतुर्थे उद्देशके विष्वग्भवनविधानं भणितं तदेवाऽत्राऽपि द्रष्टव्यम्)३३। 'जे उ दोसा उदाहिया' (गा. ३२९३) । (ये दोषाः पूर्वं कल्पाध्ययने...
अभिहिताः)३४ ॥ 'अद्धाण पुव्वभणिय' (गा. ३३३०) । (अध्वनि यद् वक्तव्यं तत् सर्वं पूर्व
कल्पाध्ययने भणितम्)३५ । १०) 'जयणा तू जा जहिं भणिया' (गा. ३३६१) । (या... पूर्वं कल्पाध्ययने
भणिता)३६ । ११) 'छत्तं दंडस्स कारणं वुत्तं' (गा. ३४५८) । (दण्डादीनां ग्रहणे कारणं पूर्व
निशीथे कल्पे च भणितम्)३७ । १२) 'आरोवण वणिया तत्थ' (गा. ३९९२) । (तदपि च प्राक्
कल्पाध्ययनेऽभिहितमिति न भूयो भण्यते)८ । १३) 'जो कप्पे वण्णितो उ सत्तविहो' (गा. ४२११)३९ ।