________________
७४
अनुसन्धान-७३
रेयकरणट्ठितो लोगपुग्गलाणुभावो सव्वण्णुवयणतो सद्धेतो इति ।" (श्रीजिनदास महत्तरकृत चूर्णि तथा श्रीहरिभद्रसूरिकृत वृत्ति) ___आ वातने पण नयान्तरना आदेशथी उद्भवेली परम्परारूपे समजी
शकाय.
३. षोडशक प्रकरणनी अक गाथाना तात्पर्य विशे विचारणा
पूज्यपाद श्रीहरिभद्रसूरिजी विरचित षोडशक प्रकरण जैन श्रीसंघमां अति प्रसिद्ध छे. पदार्थबोध माटे ओ ग्रन्थ महत्त्वपूर्ण गणायो छे. आ प्रकरण उपर श्रीयशोभद्रसूरिजी अने उपाध्याय श्रीयशोविजयजी भगवन्ते वृत्ति रची छे. हमणां आ ग्रन्थनो स्वाध्याय करतां ओक गाथाना तात्पर्य विशे थोडीक विचारणा करवान बन्युं, ते अत्रे नोंधुं छु.
षोडशक प्रकरण अन्तर्गत त्रीजो अधिकार सद्धर्मलक्षणाधिकार छे. तेमां सद्धर्मनुं लक्षण जणावनारी आ गाथा छ -
धर्मश्चित्तप्रभवो यतः क्रियाधिकरणाश्रयं कार्यम् ।
मलविगमेनैतत् खलु पुष्ट्यादिमदेष विज्ञेयः ॥ ३.२ आ गाथानी श्रीयशोभद्रसूरिजी कृत वृत्ति आम छे -
"प्रभवत्यस्मादिति प्रभवः, चित्तरूपत्वाच्चित्तहेतुकत्वाच्च चित्तं, स चाऽसौ प्रभवश्च चित्तप्रभवः स धर्मो विज्ञेयः, विशेषणसमासाङ्गीकरणाद् यच्छब्देन चित्तमेव परामृश्यते । यतः- चित्तात् क्रिया प्रवर्तते विधिप्रतिषेधविषया, सा च क्रिया कार्य, चित्तनिष्पाद्यत्वात् । तच्च स्वरूपेण क्रियालक्षणं कार्यं कीदृशं यच्चित्तात् प्रवर्तते ? इत्याह - अधिकरणाश्रयम् । इह यद्यप्यधिकरणशब्द: सामान्येनाऽऽधारवचनस्तथाऽपि प्रक्रमाच्चित्तस्याऽधिकरणम्- आश्रयः शरीरं, चित्तस्य शरीराधारत्वात् । क्रियालक्षणं कार्यमधिकरणाश्रयं- शरीराश्रयं यतः प्रवर्तते चित्तात् तच्चित्तं धर्म इत्युक्तम् । ... एतदेव- चित्तं मलविगमेन- रागादिमलापगमेन पुष्ट्यादिमत्- पुष्टि-शुद्धिद्वयसमन्वितम्, एष धर्मो विज्ञेय इति ॥" ।
ज्यारे उपाध्याय श्रीयशोविजयजीओ आनुं विवरण आम कयुं छे - "धर्मश्चित्तप्रभवो- मानसाकूतजो, न तु सम्मूर्छनजतुल्यक्रियामात्रम् ।